________________
आगम
(०५)
प्रत सूत्रांक
[२५]
दीप
अनुक्रम
[३२]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [१], वर्ग [–], अंतर् शतक [ - ], उद्देशक [२], मूलं [ २५ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५] अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Jacatur
च द्विधा, यदाह-"दुविहो खलु अभिओगो दबे भावे य होइ नायवो । दबंमि होति जोगा विज्जा मंता च भामि ॥ १ ॥” इति सोऽस्ति येषां तेन वा चरन्ति ये तेऽभियोगिका आभियोगिका वा, ते च व्यवहारतश्चरणवन् मन्त्रादिप्रयोक्तारः, यदाह - "कोउयभूईकम्मे परिणापसिणे निमित्तमाजीवी । इडिरससायगरुओ अहिओगं भावर्ण कुणइ ॥ १ ॥” इति [कौतुकं - सौभाग्याद्यर्थं स्नपनकं भूतिकर्म ज्वरितादिभूतिदानं प्रश्नापश्नं च-स्वप्नविद्यादि, ] 'सलि गीणं ति रजोहरणादिसाधुलिङ्गवतां किंविधानामित्याह-'दंसणवावन्नगाणं ति दर्शनं सम्यक्त्वं व्यापन्नं भ्रष्टं येषां ते तथा तेषां निहवानामित्यर्थः । 'एएसि णं देवलोएस उबवजमाणाणं'ति, अनेन देवत्वादन्यत्रापि केचिदुत्पद्यन्त इति प्रतिपादितं, 'विराहियसंजमाणं जहन्त्रेणं भवणवईसु उक्कोसेणं सोहम्मे कप्पेत्ति, इह कश्चिदाह - विराधितसंयमानामुत्कर्षेण सौधर्मे कल्पे इति यदुक्तं तत्कथं घटते १, द्रौपद्याः सुकुमालिकाभवे विराधितसंयमाया ईशाने उत्पादश्रवणात् इति, अत्रोच्यते, तस्याः संयमविराधना उत्तरगुणविषया वकुशत्वमात्रकारिणी न तु मूलगुणविराधनेति, सौधर्मोत्पादश्च विशिष्टतरसंयमविराधनायां स्थात्, यदि पुनर्विधनमात्रमपि सौधर्मोत्पत्तिकारकं स्यात्तदा बकुशादीनामुतरगुणादिप्रतिसेवावतां कथमच्युतादिषूत्पत्तिः स्यात् ?, कथचिद्विराधकत्वात्तेषामिति । 'असन्नीणं जहणं भवणवा सीसु उद्योसेणं वाणमंतरेसु'त्ति इह यद्यपि 'चमरबलि सारमहिय 'मित्यादिवचनादसुरादयो महर्द्धिकाः 'पछिभोवममु१ अभियोगः खलु द्विविधो द्रव्यतो भावतश्च भवति ज्ञातव्यः । द्रव्यतभूर्णादयो योगा भावतो योगा विद्या माश्च ॥ १ ॥ २ पनकं भूतिदानं प्रशमनादिनिमित्ताजीवी च । ऋद्धिरससातगौरवितोऽभियोगिक भावनां करोति ॥ १ ॥
For Parts Only
~ 115 ~
nary org