________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२५]
दीप
व्याख्या-12 हसन कंदप्पो अणिया य उहावा । कंदप्पकहाकहणं कंदप्पुवएस संसा य ॥१॥ भुमनयणवयणदसणच्छदेहिं करपा- शतके
यकन्नमाईहिं । तं तं करेइ जह जह हसइ परो अत्तणा अहसं ॥२॥ वाया कुकुहओ पुण तं जंपइ जेण हस्सए अनो| उद्देशः२ अभयदेवी
& नाणाविहजीवरुए कुबह मुहतूरए चेव ॥३॥" इत्यादि, "जो संजओवि एयासु अप्पसस्थासु भावणं कुणइ । सो तवि-1||असंयतभया वृत्तिः१
इस गाइ सुरेम भाओं चरणहीणो. ॥१॥"त्ति, अतस्तेषां कन्दर्पिकाणां, 'चरगपरिब्वायगाणति साव्यदयो -धाटिभैश्योपजीविनस्त्रिदण्डिनः, अथवा चरका:-कच्छोटकादयः परित्राजकास्तु-कपिलमुनिसूनवोऽतस्तेषां, 'किवि-हावापुत्पातः सियाणं'ति किल्बिर्ष-पापं तदस्ति येषां ते किल्बिषिकाः, ते च व्यवहारतश्चरणवन्तोऽपि ज्ञानाद्यवर्णवादिनः, यथो-४
है सू२५ कम्-"णाणस्स केवलीणं धम्मायरियस्स सपसाहूणं । माई अवनवाई किविसिय भावणं कुणइ ॥१॥" अतस्तेषां, तथा|| 'तेरिच्छियाण ति 'तिरश्चा' गवावादीनां देशविरतिभाजाम् 'आजीवियाणं ति पापण्डिविशेषाणां नाम्यधारिणां, मोशालकशिष्याणामित्यन्ये, आजीवन्ति वा येऽविवेकिलोकतो लन्धिपूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकाऽस्ति-14 वेनाजीविका अतस्तेषां, तथा 'आभिओगियाणं'ति अभियोजन-विद्यामन्त्रादिभिः परेषां वशीकरणाद्यभियोगः, स|
१धनयनवदनदन्तोष्ठेन करपादकर्णादिकैस्तत्तत्करोति यथा यथा परो हसति आत्मना अहसन् ॥२॥ वाचा कुत्कुचितः पुनस्तज-10 पति येनान्यो हसति । नानाविधजीवरुतान् मुखतूर्याणि च करोति ॥३॥२ यः संयतोऽप्येताखप्रशस्तासु वासनां फरोति स तथाविधेषु-14|| सुरेषु मच्छति चरणहीनस्तु भक्तः (स्थाद्वा न वा) ॥३ ज्ञानस्य केवलिनां धर्माचार्यस्य सर्वसाधूनां चावर्णवादी मायी च किल्विपिकीभावनां करोति ॥३॥
अनुक्रम [३२]
~114~