________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३२]
व्याख्या- पर्यायान्तरेणास्तित्वरूपे परिणमति, यथा मृदो नास्तित्वं तम्स्वादिरूपं मुन्नास्तित्वरूपे पटे इति, अथवाऽस्तित्वमिति-धर्म- १ शतके प्रज्ञप्तिः Clic धर्मिणोरभेदात् सद्वस्तु अस्तित्वे-सत्त्वे परिणमति, तत्सदेव भवति, नात्यन्तं विनाशि स्यात्, विनाशस्य पर्यायान्तरगम
उद्देश:३ अभयदेवी
अस्तित्वाया वृत्तिः१ नमात्ररूपत्वात्, दीपादिविनाशस्थापि तमिस्रादिरूपतया परिणामात् , तथा 'नास्तित्वम्' अत्यन्ताभावरूपं यत् खरवि-13
दिपरिपाणादि तत् 'नास्तित्वे' अत्यन्ताभाव एव वर्तते, नात्यन्तमसतः सत्त्वमस्ति, खरविषाणस्येवेति, उक्तं च-"नासतो
णामः ॥५५॥
जायते भावो, नाभावो जायते सतः।" अथवाऽस्तित्वमिति धर्मभेदात् सद् 'अस्तित्वे' सत्त्वे वर्त्तते, यथा पटः पटत्व सू ३२ एव, नास्तित्वं चासत् 'नास्तित्वे' असत्त्वे वर्तते, यथा अपटोऽपटत्व एवेति ॥ अथ परिणामहेतुदर्शनायाह-14 'जन'मित्यादि 'अत्थितं अत्थित्ते परिणमह'त्ति पर्यायः पर्यायान्तरतां यातीत्यर्थः 'नस्थितं नस्थित्ते परिण-1x मईत्ति वस्त्वन्तरस्य पर्यायस्तत्पर्यायान्तरतां यातीत्यर्थः, 'पओगसत्ति सकारस्यागमिकत्वात् 'प्रयोगेण जीवब्यापारेण 'वीससत्ति यद्यपि लोके विश्रसाशब्दो जरापर्यायतया रूढस्तथाऽपीह स्वभावार्थो दृश्यः, इह प्राकृतत्वाद् 'वीससाए'त्ति वाच्ये 'वीससा' इत्युक्तमिति, अत्रोत्तरम्-'पओगसावि तंति प्रयोगेणापि तद्-अस्तित्वादि, यथा कुलालब्यापारान्मू
॥ ५५॥ पिण्डो घटतया परिणमति, अलिफजता या वक्रतयेति, 'अपिः समुच्चये, 'चीससावि तंति, यथा शुभ्राश्रमशु-14 धानतया, नास्तित्वस्यापि नास्तिवपरिणामे प्रयोगविश्रसयोरेतान्येवोदाहरणानि, वस्त्यन्तरापेक्षया मृत्पिण्डादेरस्तित्वस्य | नास्तित्वात् , सत्सदेव स्यादिति व्याख्यानान्तरेऽप्येतान्येवोदाहरणानि पूर्वोत्तरावस्थयोः सद्रूपत्वादिति, यदपि-'अभा
अनुक्रम [४०]
Taurasurary.org
अस्ति नास्ति आदि परिणामस्य वर्णनं
~124~