________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
+964
१
प्रत
5%85%25-265%4
मानिकसाधारणवनस्पतीनां तत उत्तानां स्थानमन्यन्नास्ति, 'मणुस्सदेवाणं जहा नेरइयाणं'ति, अशून्यकालस्यापि द्वादशमहर्सप्रमाणत्वात् , अत्र गाथा-"एवं नरामराणवि तिरियाणं नवरि नस्थि सुन्नद्धा । निग्गयाण नेसि भायण
मन्नं तओ नत्थि ॥१॥" इति । 'एयस्से'त्यादि व्यक्तम् । किं संसार एवावस्थानं जीवस्य स्थादुत मोक्षेऽपि इति ४ शङ्कायां पृच्छामाहMIजीये णं भंते ! अंतकिरियं करेजा, गोपमा ! अस्थेगतिया करेजा अस्धेगतिया नो करेजा, अंतकिरि
यापयं नेयव्वं ।। (सू०२४) र 'जीवे णमित्यादि व्यक्तं, नवरम् 'अंतकिरियं ति अन्त्या च सा पर्यन्तवर्तिनी क्रिया चान्त्यक्रिया, अन्त्यस्य वा
कर्मान्तस्य क्रिया अन्तक्रिया, कृत्स्नकर्मक्षयलक्षणां मोक्षप्राप्तिमित्यर्थः। अंतकिरियापयं नेयव्य ति, तच्च प्रज्ञापनायां विंशतितम, तश्चैवम्-'जीवे णं भंते ! अंतकिरियं करेजा, गोयमा ! अरथेगइए करेजा अत्यंगइए णो करेजा, एवं नेरइए जाव वेमाणिए' भन्यः कुर्यानेतर इत्यर्थः, 'नेरइया णं भंते ! नेरइएसु वट्टमाणे अंतं करेजा', गोयमा । नो इणढे समडे' इत्यादि नवरं 'मणुस्सेसु अंतं करेजा' मनुष्येषु वर्तमानो नारको मनुष्यीभूत इत्यर्थः । कर्मलेशादम्तक्रियाया
अभावे केचिज्जीवा देवेषुत्पद्यन्तेऽतस्तद्विशेषाभिधानायाहट्र अह भंते । असंजयभविपदबदेवाणं १ अविराहियसंजमाणं विराहियसं०३ अविराहियसंचमासं| १ एवं-नारकवनरामराणा, तिरश्चामपि, पर तिरश्वां न शून्यकालः, यस्माचतो निर्गतानां तेषामन्यरस्थानं नास्ति (अनन्तानन्तत्वात्)
-2-
CACA
अनुक्रम
4-
[३०]
4-954
A
asurary.com
~111~