SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: व्याख्या- प्रज्ञप्तिः प्रत सूत्रांक [२५] या वृत्तिः१ ॥४९॥ दीप ज०४ विराहियसंजमासं०५ असन्नीणं ६ तावसाणं ७ कंदप्पियाणं ८ चरगपरिब्वायगाणं ९ किब्विसि- १ शतके याणं १० तेरिच्छियाणं ११ आजीवियाणं १२ आभिओगियाण १३ सलिंगीणं दसणवावनगाणं १४ एएसि || ४ उद्देशः२ ण देवलोगेसु उववजमाणार्ण कस्स कहिं उपवाए पण्णते?, गोयमा! अस्संजयभवियदव्वदेवाणं जहन्नेणं || RI सू०२४ भवणवासीसु उकोसेणं पथरिमगेविज्जएमु १, अविराहियसंजमाणं जहन्नेणं सोहम्मे कप्पे उकोसेणं सब्बह- संयम सिद्ध विमाणे २, विराहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे ३, अविराहियसंजमा०२||व्याद्यपपागंजह सोहम्मे कप्पे उक्कोसेणं अचुए कप्पे ४, विराहियसंजमासं० जहन्नेणं भवणवासीसु उक्कोसेणं तः सू२५ जोतिसिएसु ५, असन्नीणं जहन्नेणं भवणवासीसु उकोसेणं वाणमंतरेसु ६, अवसेसा सव्वे जह. भवणवा उकोसगं वोच्छामि-तावसाणं जोतिसिएम, कंदप्पियाण सोहम्मे, चरगपरिवायगाणं बंभलोए कप्पे, किविसियाणं लंतगे कप्पे, तेरिच्छियाणं सहस्सारे कप्पे, आजीवियाणं असुए कप्पे, आभिओगियाणं अजुए कप्पे, सलिंगीणं दसणवावनगाणं उवरिमगेवेजएम १४ ॥ (सू ०२५) 'अह भंने इत्यादि व्यक्त, नवरम् 'अथेति परिप्रश्नार्थः 'असंजयभवियदव्वदेवाणति इह प्रज्ञापनाटीका लि ॥४९॥ ख्यते-असंयता:-चरणपरिणामशून्याः भन्या:-देवत्वयोग्या अत एव द्रव्यदेवाः, समासवं-असंयताश्च ते भव्यद्र-||* व्यदेवाश्चेति असंयतभव्यद्रव्यदेवाः, तत्रैतेऽसंयतसम्यग्दृष्टयः किलेत्येके, यतः किलोक्तम्-"अणुवयमहबएहि य बाल १अणुव्रतैर्महाब्रतालतपसाऽकामनिर्जस्या च । देवायुर्निबध्नाति यश्च जीवः सम्यग्दृष्टिः ॥१॥ अनुक्रम [३२] SARELatun internatkomal ~112~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy