________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
ब
Ke सू२३
कनिलेपनाकालो वनस्पतिकायस्थितेरनन्तभागे वर्तत इति, उक्तं च-"धोवो असुन्नकालो सो उकोसेण बारसमुहत्तो । 8/१ शतके प्रज्ञप्तिः ॥ तत्तो य अणंतगुणो मीसो निल्लेवणाकालो ॥१॥ आगमणगमणकालो तसाइतरुमीसिओ अणंतगुणो । अह निल्लेवण- उद्देशः२ अभयदेवी
कालो अणतभागे वणद्धाए ॥२॥"त्ति । 'सुन्नकाले अणंतगुणे'त्ति सर्वेषां विवक्षितनारकजीवानां प्रायो वनस्पति-या संसाराव या वृत्तिः१|| प्वनन्तानन्तकालमवस्थानात्, एतदेव वनस्पतिष्वनन्तानन्तकालावस्थानं जीवानां नारकभवान्तरकाल उत्कृष्टो देशितः|3||
. स्थाने
शुन्याशून्य ॥४८॥ x |समय इति, उर्फ प-"सुन्नो य अर्णतगुणो सो पुण पाय वणस्सइगयाणं । एवं चेव य नारयभवंतरं देसियं जेई ॥१॥"
ति । 'तिरिक्खजोणियाणं सम्वत्थोवे असुन्नकाले'त्ति, स चान्तर्मुहर्तमात्रः, अयं च यद्यपि सामान्येन तिरश्चामुक्त8| स्तथाऽपि विकलेन्द्रियसंमूच्छिमानामेवाबसेयः, तेषामेवान्तर्मुहर्तमानस्य विरहकालस्योक्तस्वात्, यदाह-"भिन्नमुहुत्तो || विगलिंदिपसु सम्मुच्छिमेसुवि स एव" एकेन्द्रियाणां तदर्तनोपपातविरहाभावेनाशून्यकालाभाव एव, आह च-"एगो ||
असंखभागो बट्टा उबट्टणोवधायंमि । एगनिगोए निचं एवं सेसेसुवि स एवं ॥१॥" पृथिव्यादिषु पुनः 'अणुसमयम|संखेज'त्ति वचनाद्विरहाभाव इति, 'मिस्सकाले अणतगुणे'त्ति नारकवत् , शून्यकालस्तु तिरश्चां नास्त्येव, यतो वाचे
१-अशून्यकालः स्तोकः स उत्कृष्टेन द्वादशमुहूर्तः । ततश्चानन्तगुणो मिश्रो निलेपनाकालः ॥१॥ आगमनगमनकालखसादितरुमिश्रि-5॥४८॥ तोऽनन्तगुणः । अथ च निर्लेपनकालोऽनन्तभागे बनकालस्य ॥२॥२-शून्यश्चानन्तगुणः स पुनः प्रायो वनस्पतिगतानाम् । एतदेव चोत्कृष्ट नारकभवान्तरं दर्शितं ज्येष्ठम् ( अस्ति) ॥३-विकलेन्द्रियेषु मिन्नमुहूर्तः संमूर्षिछमेष्वपि स एव ( कालः ।) १ एकस्मिन्निगोदे एकोऽसख्यातभागो नित्यमुनोपपातयोर्वतेते शेषनिगोदेष्वप्येवं स एव ( असख्यातभागः ।)
अनुक्रम [३०]
CRACRee
~110~