________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५) अंगसूत्र- [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
*
प्रत
सूत्राक
[२१]
गाथा
5545454%A5%
|जया यति पठितं, तथाऽपि कृष्णनीललेश्यादण्डकयो ध्येतव्यं, कृष्णनीललेश्योदये संयमस्य निषिद्धत्वात् , यचोच्यते 'पुषपडिवन्नओ पुण अन्नयरीए उ लेस्साए'त्ति तत्कृष्णादिद्रव्यरूपां द्रव्यलेश्यामङ्गीकृत्य न तु कृष्णादिद्रव्यसाचिन्यजनितात्मपरिणामरूपां भावलेश्याम्, एतच प्रागुक्तमिति, एतदेव दर्शयन्नाह-'मणुस्से'त्यादि, तथा कापोतलेश्यादण्डकोऽपि नीलादिलेश्यादण्डकवदध्येतव्यो, नवरं नारकपदे वेदनासूत्रे नारका औधिकदण्डकवदेव वाच्याः, ते चैवम्-'नेरइया दुविहा
पन्नत्ता,तंजहा-सन्निभूया य असन्निभूया यत्ति,असज्ञिनां प्रथमपृथिव्युत्पादेन कापोतलेश्यासम्भवादत आह-'काउलेस्साजाणवी'त्यादि । तथा तेजोलेश्या पद्मलेश्या च यस्य जीवविशेषस्यास्ति तमाश्रित्य यथोषिको दण्डकस्तथा तयोर्दण्डको
भणितव्यो, तदस्तिता चैवम्-नारकाणां विकलेन्द्रियाणां तेजोवायूनां चाद्यास्तिन एव, भवनपतिपृथिव्यम्बुवनस्पतिव्यन्तराणामाद्याश्चतस्रः, पञ्चेन्द्रियतिर्यग्मनुष्याणां पड़, ज्योतिषां तेजोलेश्या, वैमानिकानां तिम्रः प्रशस्ता इति, आह | च-"किण्हानीलाकाऊतेउलेसा य भवणवंतरिया । जोइससोहम्मीसाण तेउलेसा मुणेयवा ॥१॥ कप्पे सणंकुमारे माहिंदे चेव भलोगे य । एएसु पम्हलेसा तेण परं सुक्कलेस्सा उ ॥२॥" तथा-"पुढबीआउवणस्सइबायरपत्तेय लेस | चत्वारि [ तेजोलेश्यान्ताः ] गम्भयतिरियनरेसु छल्लेसा तिनि सेसाणं ॥३॥" केवलमौधिकदण्डके क्रियासूत्रे मनुष्याः
१ भवनव्यन्तराः कृष्णनीलकापोततेजोलेश्याः, ज्योतिष्कसौधर्मशानास्तेजोलेश्या ज्ञातव्याः ॥१॥ सनत्कुमारे कल्पे माहेन्द्रे ब्रह्मलोके | चैव । एतेषु पालेश्या ततः परं शुक्लेश्यैव ॥२॥ पृथिव्यब्बनस्पतिबादरप्रत्येकानां चतसो लेश्याः (तेजोऽन्ताः) । गर्भजतिर्यइनराणां का षडू लेश्याः शेषाणां तिसः ॥३॥
दीप
अनुक्रम [२७-२८]
Indurary.org
~105