SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सुत्राक गाथा व्याख्या-13 सरागवीतरागविशेषणा अधीताः इह तु तथा न वाच्याः, तेजःपद्मलेश्ययोर्वीतरागत्वासम्भवात् शुक्ललेश्यायामेव तत्स १ शतके प्रज्ञप्तिमा म्भवात् , प्रमत्ताप्रमत्तास्तूच्यन्त इति, एतदेव दर्शयन्नाह-'तेउलेसा पम्हलेसे त्यादि । 'गाह'त्ति, उद्देशकादितः सूत्रा उद्देशः २ अभयदेवी सनाहगाथा गतार्थाऽपि सुखबोधार्थमुच्यते-दुःखमायुश्चोदीर्ण वेदयतीत्येकत्वबहुत्वाभ्यां दण्डकचतुष्टयमुक्त, तथा लेश्याधिया वृत्तिः ला'आहारे'त्ति नेरइया किं समाहारा ?' इत्यादि, तथा 'किं समकम्मा ?' तथा 'किं समवन्ना?' तथा 'किं समलेसा तथा कारःसू२२ ॥४६॥ 'कि समवेयणा' तथा 'किं समकिरिया ?' तथा 'किं समाउया समोववन्नग'त्ति गाधार्थः । प्राकू सलेश्या नारका इत्यु-दू तमथलेश्या निरूपयन्नाह| कइ णं भंते । लेस्साओ पन्नत्ताओ ?, गोयमा ! छल्लेस्साओ पन्नत्ता, तंजहा-लेसाणं धीयओ उद्देसओ भाणियन्वो जाव इही ।। (सू० २२॥ तत्रात्मनि कर्मपुद्गलानां लेशनात्-संश्लेषणालश्या, योगपरिणामश्चैताः, योगनिरोपे लेश्यानामभावात् , योगश्च शरीहरनामकर्मपरिणतिविशेषः, 'लेस्साणं धीओ उद्देसओ'त्ति प्रज्ञापनायां लेश्यापदस्य चतुरुद्देशकस्येह द्वितीयोदेशको लेश्यास्वरूपावगमाय भणितव्यः, प्रथम इति कचिदृश्यते सोऽपपाठ इति । अथ कियडूरं यावदित्याह-जाव इही' ऋद्धि-||४|| वक्तव्यतां यावत् , स चायं सोपतः-'करणं भंते। लेसाओ पन्नत्ताओ?, गोयमा ! छलेसाओ पन्नत्ताओ, तंजहा- ॥४६॥ कण्हलेसा ६, एवं सर्वत्र प्रश्न उत्तरं च वाच्यं, 'नेरइयाणं तिन्नि कण्हलेस्सा ३, तिरिक्खजोणियाणं ६, एगिदियाणं ४, पुढविआउवणस्सईणं ४, तेउवाउबेइंदियतेइंदियचउरिंदियाण ३, पंचिंदियतिरिक्खजोणियाणं ६' इत्यादि बहु वाच्यं 18 दीप अनुक्रम [२७-२८] ~106~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy