SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [१९] प्रत अनुक्रम [४६-४९] समवाय [१९], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित. आगमसूत्र- [०४] अंगसूत्र- [०४] ७ स० [भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:) मूलं [१९] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः Jan Educator तित्थयरा अगारवा समझे वसित्ता मुंडे भवित्ता णं अगाराओ अणगारिअं पव्वइआ, इमीसे णं रयणप्पभाए पुढवीए अत्येगइआणं नेरहआणं गूणवीस पलिओ माई ठिई प०, छट्ठीए पुढवीए अत्येगइआणं नेरइयाणं एगूणवीससागरोवमाई ठिई प०, असुरकुमाराणं देवा अत्मआणं गुणवीसपलिओ माई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्येगइयाणं देवाणं एगूणवीसं पलिओ माई ठिई प०, आणयकप्पे अत्थे आणं देवाणं उक्कोसेणं एगूणवीससागरोवमाई ठिई प०, पाणए कप्पे अत्येगइआणं देवाणं जहणणेणं एगूवीससागरोवमाई टिई प०, जे देवा आणतं पाणतं णतं विणतं घणं सुसिरं इंदं इंदोकंतं इंदुत्तरवर्डिसगं विमाणं देवत्ताए उववण्णा तेसिणं देवानं उक्कोसेणं एगूणवीससागरोवमाई ठिई प०, तेणं देवा एगूणवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेति णं देवाणं एगूणवीसाए वाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगइ आ भवसिद्धिया जीवा जे एगूणवीसाए भवग्गणेहिं सिज्झिस्संति बुज्झिस्संति मुषिस्संति परिनिच्वाइस्संति सब्वदुक्खाणं अंतं करिस्सति ॥ सूत्रं १९ ॥ अथैकोनविंशतितमस्थानं, तत्र स्थितिसूत्रेभ्यः पञ्च सूत्राणि सुगमानि च, नवरं ज्ञातानि दृष्टान्तास्तत्प्रतिपादकान्यध्ययनानि पष्ठाङ्गप्रथमश्रुतस्कन्धवर्त्तीनि, 'उक्खित्ते'त्यादि सार्द्धं रूपकद्वयम् इदं च षष्ठाङ्गाधिगमादवसेयमिति, तथा 'जंबुद्दीवे णं' इत्यादी भावना - सूर्यौ खस्थानादुपरि योजनशतं तपतोऽधश्वाष्टादश शतानि, तत्र च समभूतलेऽष्टौ भवन्ति, दश चापरविदेहे जगतीप्रत्यासन्नदेशे, जम्बूद्वीपापरविदेहे हि निम्नीभवत् क्षेत्रमन्तिमे विजयद्वारस्य | देशे अधोलोक देशमधिगतमिति, द्वीपान्तरसूर्यास्तु र्द्ध शतमधोऽष्टशतानि क्षेत्रस्य समत्वादिति, तथा शुक्रसूत्रे 'नक्ख For Penal Use Only ~84~ nary org
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy