________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [१८], ------------------------------------ मूलं [१८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
१९समवायाध्य.
प्रत
सूत्रांक
[१८]
प्रत अनुक्रम [४३-४५]]
श्रीसमवा- णाभिधानार्थ, यतोऽवाचि नन्दीटीकाकृता-'अट्ठारसपयसहस्साणि पुण पढमसुयखंधस्स नववंभचेरमइयस्स पमाणं,
यांगे विचित्तत्थाणि य सुत्ताणि गुरूवएसओ तेसिं अत्यो जाणियन्वोत्ति, पदसहस्राणीह यत्रार्थीपलब्धिस्तत्पदं, 'पदाणे'-18 श्रीअभयाति पदपरिमाणेनेति, तथा 'बंभि'त्ति ब्रामी-आदिदेवस्य भगवतो दुहिता ब्राझी वा-संस्कृतादिभेदा वाणी तामा-1
चिः श्रिय तेनैव या दर्शिता अक्षरलेखनप्रक्रिया सा ब्रामीलिपिः अतस्तस्या ब्राझ्या लिपेः 'ण' मित्यलङ्कारे लेखो-लेखनं । ॥३६॥ तस्या विधान-भेदो लेखविधानं प्रज्ञप्त, तद्यथा-वभीत्यादि, एतत्खरूपं न दृष्टमिति न दर्शितं। तथा यलोके यथा-15
Mस्ति यथा वा नास्ति अथवा स्थाद्वादाभिप्रायस्तत्तदेवास्ति नाति वेत्येवं प्रवदंतीत्यस्तिनास्तिप्रवादं, तच चतुर्थ पूर्व तस्य,
तथा धूमप्रभा पञ्चमी अष्टादशोत्तरं अष्टादशयोजनसह साधिकमित्यर्थः, 'बाहल्येन' पिण्डेन, 'पोसासाढे'त्यादेरेवं योजना-आषाढमासे 'सई' इति सकृदेकदा कर्कसङ्क्रान्तावित्यर्थः उत्कर्षेण-उत्कर्षतोऽष्टादशमुहूर्तो दिवसो भवति, पत्रिंशघटिका इत्यर्थः, तथा पौषमासे सकृदिति-मकरसान्तौ रात्रिश्चैवंविधेति, कालसुकालादीनि विंशतिर्विमानानि ॥१८॥ एगूणवीसं णायज्झयणा पं० तं०-उक्खित्तणाएं संघाडे, अंडे कुम्मे अ सेलएँ । तुंबे अ रोहिणी मल्ली, मागंदी चंदिमाति अ ॥१॥ दावईवे उदगाएं, मर्दुक्के तेत्तली इथ। नंदिफैले अवरकों, आईणे सुंसी इ ॥२॥ अवरे अपोण्डरीए, गोए एगूणवीसमे । जंबूद्दीवे णं दीवे सूरिआ उक्कोसेणं एगूणवीस जोयणसयाई उड़महो तवयंति, सुक्केणं महग्गहे अवरेणं उदिए समाणे एगूणवीस णक्खत्ताई समं चार चरित्ता अवरेणं अस्थमणं उवागच्छइ, जंबुद्दीवस्स णं दीवस्स कलाओ एगूणवीसं छेअणाओ प०, एगूणवीस
V
~83~