________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [१९], ------------------------- ----- मूल [१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्राक
श्रीसमवा- ताईति विभक्तिपरिणामानक्षत्रैः समं सह चार-चरणं चरित्वा-विधायेति, तथा 'कलाओ'त्ति 'पंचसए छब्बीसे ।
१९ सम. यांगे दछच्च कला वित्थडं भरहवास'मित्यादिषु जम्बूद्वीपगणितेषु याः कला उच्यन्ते ता योजनस्सैकोनविंशतिभागच्छेदनाः, वायाध्य. श्राअभया एकोनविंशतिभागरूपा इति भावः, 'अगारमझे वसित्त'त्ति अगारंगोहं अधिक-आधिक्येन चिरकालं राज्यपरिपा-|| वृत्तिः
लनतः आ-मर्यादया नीत्या बसित्वा-उपित्वा तत्र वासं विधायेति, अध्येष्टया प्रत्रजिताः, शेषास्तु पञ्च कुमार॥३७॥ भाव एवेत्साह च-“वीरं अरिहनेमिं पास मलिं च वासुपुजं च । एए मोत्तूण जिणे अवसेसा आसि रायाणो॥१॥"ति॥
वीसं असमाहिठाणा पं० २०-दवदवचार यावि भवइ अपमनियचारि आवि भवई दुप्पमनियचारि आवि भवइ अतिरितसजासणिऐं रातिणिअपरिभासी थेरोवघाइए भूओवघाइएं संजलणे कोहणे पिटिमंसिएं अभिक्खणं २ ओहारइत्ता भवई णवाणं
अधिकरणाणं अणुप्पण्णाणं उपाएत्ता भवेई पोराणाणं अधिकरणाणं खामिअविउसविआणं पुणोदीरत्ता भवइ ससरक्खपाणिपाएँ अकालसजायकारए यावि भई कलहकरे सहकरें झंझकरें सरप्पमाणभोई एसणाऽसमिते आवि भवइ, मुणिसुव्वए गं अरहा वीसं धणूई उड्डे उच्चतेणं होत्था, सव्वेविअ णं घणोदही वीस जोयणसहस्साई बाहल्लेणं प०, पाणयस्स णं दविदस्स देवरणो वीसं सामाणिअसाहस्सीओप०, णपुंसयवेयणिअस्स णं कम्मस्स वीसं सागरोवमकोडाकोडीओ बंधओ बंधठिई प०, पचक्खाणस्सण पुवस्स वीस वत्थू, उस्सप्पिणिओसप्पिणिमंडले वीसं सागरोवमकोडाकोडीओ कालो प०, इमीसे णं रयणप्पभाए पुढवीए अत्यंगइयाण नेरइयाण पीस पलिओवमाई ठिई प०, छठ्ठीप पुढवीए अत्यंगइयाण नेरयाणं वीर्स सागरोवमाई ठिई प०,
प्रत
अनुक्रम [४६-४९]
॥३७
SARERainintamanna
~85