________________
आगम
(०४)
प्रत
सूत्रांक
[१५]
प्रत
अनुक्रम [ ३२-३७]
समवाय [१५],
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०४] अंगसूत्र- [०४]
श्रीसमवायांगे
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
मूलं [१५]
"समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
श्रीअमय ० वृतिः
॥ ३१ ॥
| हारकमिश्रशरीरकायप्रयोगः औदारिकेण सहाहारकपरित्यागेनेतरग्रहणायोद्यतस्य, एतदुक्तं भवति यदाहारकशरी|रीभूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदाऽऽहारकस्य प्रधानत्वादौदारिकप्रवेशं प्रति व्यापारभावाद्यावत् सर्व|थैव न परित्यजत्याहारकं तावदौदारिकेण सह मिश्रतेति, आह-न तसेन सर्वथा मुक्तं पूर्वनिर्वर्त्तितं तिष्ठत्येव तत्कथं गृहाति १, सत्यं, तथाप्यौदारिकशरीरोपादानार्थं प्रवृत्त इति गृहात्येव तथा कार्मणशरीरकायप्रयोगो विग्रहे समुद्धातगतस्य च केवलिनस्तृतीयचतुर्थपञ्चमसमयेषु भवतीति ॥ १५ ॥
सोलस य गाहासोलसगा पं० तं० समए वेयालिऐ उवसग्गपरिनों इत्थीपरिणों निरयविभैती महावीरथुई कुसीलपरिभासिएँ वीरि धम्मे' समही मग्गे” समोसरणे भाहातहिए गये जमईए गाहासोलसमे सोलसगे, सोलस कसाया पं० तं०-अणंताणुबंधी कोहे अनंताणुबंधी माणे अणंताणुबंधी माया अनंताणुबंधी लोने अपञ्चक्खाणकसाए कोहे अपचक्खाणकसाए माणे अपचक्खाणकसाए माया अपञ्चक्खाणकसाए लोगे पञ्चक्खाणावरणे कोहे पचक्खाणावरणे माणे पञ्चाक्खाणावरणा माया पचक्खागावरणे लोभे संजलणे कोहे संजलणे माणे संजलणे माया संजलणे लोभे, मंदरस्स णं पञ्चयस्स सोलस नामधेया पं० तं-मंदरमेरुमणोरमं सुदंसणं सर्वपैमे य गिरिराय । रयणुञ्चर्यं पियदंसण मज्झेलोगस्सेनामी य ॥१॥ अत्थे में सुरिश्रावत्ते सूरिभवरणेत्ति अ । उत्तरे अ दिसाई में, वर्डिसे इr सोलसमे ॥ २ ॥ पासस्स णं अरहतो पुरिसादाणीयस्स सोलस समणसाहस्सीओ उक्कोसिभा समण संपदा होत्या, आयप्पवायरस णं पुत्रस्स णं सोलस वत्थू १०, चमरवलीणं उवारियालेणे सोलस जोयणसहस्साइं आयामविक्संमेणं
For Park Lise Only
~73~
१६ समवायाध्य.
॥ ३१ ॥