________________
आगम
(०४)
प्रत सूत्रांक
[१६]
प्रत
अनुक्रम [३८-४१]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
मूलं [१६]
"समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
समवाय [१६], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित. आगमसूत्र- [०४] अंगसूत्र- [०४]
Education h
प०, लक्षणे णं समुदे सोलस जोयणसहस्साइं उस्सेहपरिबुट्टीए प०, इमीसे णं रयणप्पभाए पुढषीए अत्येगइयाणं नेरइयाणं सोलस पलिओचमाई ठिई प०, पंचमाए पुढविए अत्थेगइयाणं देवाणं सोलस सागरोवमाठिती प०, असुरकुमाराणं देवाणं अत्येगइयाणं सोलस पलिओ माई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्येगइयाणं देवाणं सोलस पलिओ माई ठिई प०, महासुके कप्पे देवाणं अत्थेगइयाणं सोलस सागरोवमाई ठिई प०, जे देवा आवत्तं विभवत्तं नंदिआवत्तं महाणंदिआवत्तं अंकुसं अंकुसपलंब मदं सुभदं महामदं सवभोमदं भदुत्तरवहिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं सोलस सागरोवमाइं ठिई प० ते णं देवा सोलसहिं अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसि णं देवाणं सोलसवाससहस्सेहिं आहार समुप्पज्जर, संतेगइआ भवसिद्धिआ जीवा जे सोठसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुबिस्संति परिनिब्वाइस्संति सब्वदुक्खाणमंतं करिस्संति ॥ सूत्रं १६ ॥
अथ षोडशस्थानकमुच्यते सुगमं चेदं, नवरं गाथाषोडशकादीनि स्थितिसूत्रेभ्य आारात्सप्त सूत्राणि, तत्र सूत्रकृतागस्य प्रथमथुतस्कन्धे षोडशाध्ययनानि तेषां च गाथाभिधानं षोडशमिति गाथाभिधानमध्ययनं षोडशं येषां तानि गाथाषोडशकानि, तत्र 'समय'ति नास्तिकादिसमयप्रतिपादनपरमध्ययनं समय एवोच्यते, वैतालीयच्छन्दोजातिबद्धं वैतालीयम्, एवं शेषाणां यथाभिधेयं नामामि, 'समोसरणे'ति समवसरणं त्रयाणां त्रिषष्ट्यधिकानां प्रवादिशतानां मतपिण्डनरूपं, 'अहातहिए' ति यथा वस्तु तथा प्रतिपाद्यते यत्र तद्यथातथिकं प्रस्थाभिधायकं ग्रन्थः, 'जम
For Pernal Use On
~74~