________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [१२], ----------------------------------- मूल [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
श्रीसमवा-
प्रत
सूत्रांक
श्रीअभय वृत्तिः २४
[१२]
प्रत अनुक्रम [२०-२५]
प्रज्ञस, द्वादशावर्ततामेवास्थानुवदन् शेषांश्च तद्धर्मानभिधित्सुः रूपकमाह-'दुओणए'त्यादि, अवनतिरवनतम्-उत्त- १२ सममाजप्रधानं प्रणमनमित्यर्थः, द्वे अवनते यस्मिंस्तवषवनतं, तत्रैकं यदा प्रथममेव 'इच्छामि खमासमणो! वंदिउं जावणि- वायाध्य. जाए निसीहियाए'त्ति अभिधायावग्रहानुज्ञापनायावनमतीति, द्वितीयं पुनर्यदाऽवग्रहानुज्ञापनायैवावनमतीति, यथा जातं-श्रमणत्वभवनलक्षणं जन्माश्रित्य योनिनिष्क्रमणलक्षणं च, तत्र रजोहरणमुखवत्रिकाचोलपट्टमात्रया श्रमणो जातो रचितकरपुटस्तु योन्या निर्गत एवंभूत एव वन्दते तदन्यतिरेकाद्वा यथाजातं भण्यते, कृतिकर्म-वन्दनकं 'वारसावर्य'ति द्वादशावर्ताः-सूत्राभिधानगर्भाः कायव्यापारविशेषाः यतिजनप्रसिद्धा यस्मिंस्तद् द्वादशावत, तथा 'चउ-3 सिरं"ति चत्वारि शिरांसि यस्मिंस्तचतुःशिरः प्रथमप्रविष्टस्य धामणाकाले शिष्याचार्यशिरोद्वयं पुनरपि निष्क्रम्य प्रविष्टस्य इयमेवेति भावना, तथा 'तिगुत्तं ति तिसृभिर्गुप्तिभिर्गुप्तः पाठान्तरेऽपि तिसृभिः (श्रद्धाभिः) गुसिभिरेवेति, तथा 'दुपवेति द्वौ प्रवेशी यस्मिंस्तद् द्विप्रवेशं तत्र प्रथमोऽवग्रहमनुज्ञाप्य प्रविशतो द्वितीयः पुनर्निर्गत्य प्रविशत इति, 'एगनिक्खमण'ति एकं निष्क्रमणमवग्रहादावश्यिक्या निर्गच्छतः, द्वितीयवेलायां नवग्रहान्न निर्गच्छति, पाद-18 पतित एव सूत्रं समापयतीति, तथा 'विजयराजधानी' असङ्ख्याततमे जम्बूद्वीपे आधजम्बूद्वीपविजयाभिधानपूर्व- ॥२४॥ द्वाराधिपस्य विजयाभिधानस्य पल्योपमस्थितिकस्य देवस्थ सम्बन्धिनीति, तथा रामो नवमो बलदेवः 'देवत्तं मर त्ति देवत्वं-पञ्चमदेवलोके देवत्वं गतः, तथा सर्वजघन्या रात्रिरुत्तरायणपर्यन्ताहोरात्रस्य रात्रिः, सा च द्वादशमीहूर्तिका-151
द्वादशावात वन्दंस्य व्याख्या एवं विधि:
~59~