________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [१०], ------------------------------------ मूलं [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
दशमः समवायः
प्रत
सूत्रांक
[१०]
श्रीमवावा से तस्यासमुत्पन्नपूर्व समुत्पद्येत, किमर्थ इत्याह-अवधिना-मर्यादया नियतद्रव्यक्षेत्रकालभावरूपेण लोकं ज्ञातुं
यांगे लोकज्ञानायेत्यर्थः, भवति च विशिष्टज्ञानाचित्तसमाधिरिति पञ्चमं तदिति, एवमवधिदर्शनसूत्रमपीति षष्ठं, तथा 2 श्रीअभय मनःपर्यवज्ञानं वा 'से' तस्यासमुत्पन्नपूर्व समुत्पद्यत, किमर्थ अत आह–'मणोगते भावे जाणित्तए' अर्द्धतृतीयद्वीपवृत्तिः समुद्रेषु सजिनां पञ्चेन्द्रियाणां पर्याप्तकानां मनोगतान् भावान् ज्ञातुम्, एतद्ज्ञानायेत्यर्थ इति सप्तमं, तथा केवलज्ञानं १८वा 'से' तस्यासमुत्पन्नपूर्व समुत्पद्येत, केवलः-परिपूर्णः लोक्यते-दृश्यते केवलालोकेनेति लोको-लोकालोकखरूपं वस्तु
तद् ज्ञातुं केवलज्ञानस्य च समाधिभेदत्वा चित्तसमाधिभेदत्वा]चित्तसमाधिस्थानता, इह चामनस्कतया केवलिनश्चित्तं चैतन्यमबसेयमित्यष्टमं, एवं केवलदर्शनसूत्रं नवरं द्रष्टुमिति विशेष इति नवम, तथा केवलिमरणं वा म्रियेत-कुर्यात् इत्यर्थः, किमर्थे अत आह-'सर्वदुःखप्रहाणायेति, इदं तु केवलिमरणं सर्वोत्तमसमाधिस्थानमेवेति दशममिति, तथा अकर्मभूमिकानां-भोगभूमिजन्मनां मनुष्याणां दशविधा 'रुक्ख'त्ति कल्पवृक्षाः 'उवभोगत्ताए'त्ति उपभोग्यत्वाय 'उपस्थिय'त्ति उपस्थिता-उपनता इत्यर्थः, तत्र मत्ताङ्गकाः मद्यकारणभूताः 'भिंग'त्ति भाजनदायिनः 'तुडियंगति तूर्याङ्गसम्पादकाः 'दीबत्ति दीपशिखा:-प्रदीपकार्यकारिणः 'जोइति ज्योतिः-अग्निस्तत्कार्यकारिण इति 'चित्तगत्ति चित्राङ्गाः पुष्पदायिनः चित्ररसा-भोजनदायिनः मण्याः -आभरणदायिनः गेहाकाराः भवनत्वेनोपका-18 रिणः 'अणिगिण'त्ति अनमत्वं-सवस्त्रत्वं तद्धेतुत्वादनमा इति, घोषादीन्येकादश विमाननामानीति ॥१०॥
प्रत
अनुक्रम [१४-१८]
~ 47~