________________
आगम
(०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [१०], ----------------------------------- मूल [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१०]
दर्शनं तद्वा कल्याणप्राप्तिसूचकमसमुत्पन्नपूर्व समुत्पद्यते, तद् यथा भगवतो महावीरस्यास्थिकामे शूलपाणियक्षकृतोप
सर्गावसाने, किं प्रयोजनं चेदं ? इत्याह-'अहातचं सुमिणं पासित्तए'त्ति यथा-येन प्रकारेण तथ्यः-सत्यो यथातथ्यः सर्वथा निर्व्यभिचार इत्यर्थः तं खप्नं-खमफलमुपचारात्तं द्रष्टुं ज्ञातुम्, अवश्यंभाविनो मुक्त्यादेः शुभखमफलस्य दर्शनाय साधोः स्वप्नदर्शनमुपजायत इति भावः, कचित् 'सुजाणं ति पाठः, तत्रावितथमवश्यंभावि सुयानं-सुगतिं द्रष्टुं-ज्ञातुं सुज्ञानं वा भाविशुभार्थपरिच्छेदं संवेदितुमिति, कल्याणसूचकावितथखप्नदर्शनाच भवति चित्तसमाधिरिति चित्तसमाधिस्थानमिदं द्वितीयं, तथा सज्ञानं सज़ा सा च यद्यपि हेतुवादरष्टिवाददीर्घकालिकोपदेशभेदेन
क्रमेण विकलेन्द्रियसम्यग्दृष्टिसमनस्कसम्बन्धित्वात्रिधा भवति तथापीह दीर्घकालिकोपदेशसभज्ञा प्राधेति, सा यस्यास्ति पास सञ्जी-समनस्कस्तस्य ज्ञानं सन्ज्ञिज्ञानं, तच्चेहाधिकृतसूत्रान्यथानुपपत्तेर्जातिस्मरणमेव, तद्वा 'से' तस्यासमुत्पन्न
पूर्व समुत्पद्येत, कस्मै प्रयोजनाय ? इत्याह-'पुन्वभवे सुमरित्तए'त्ति पूर्वभवान् स्मत, स्मृतपूर्वभवस्य च संवेगात्स|माधिरुत्पद्यते इति समाधिस्थानमेतत् तृतीयमिति, तथा देवदर्शनं वा 'से' तस्यासमुत्पन्नपूर्व समुत्पद्यते, देवा हि तस्य गुणित्वाद्दर्शनं ददति, किं फलं ? इत्याह-दिव्यां देवद्धि-प्रधानपरिवारादिरूपां दिव्यां देवद्युति-विशिष्टां शरीराभरणादिदीप्तिं दिव्यं देवानुभावं-उत्तमवैक्रियकरणादिप्रभावं द्रष्टुम्, एतदर्शनायेत्यर्थः, देवदर्शनाचागमार्थेषु श्रद्वानदाढ्य धर्मे बहुमानश्च भवतीति ततश्चित्तसमाधिरिति देवदर्शनं चित्तसमाधिस्थानमिति चतुर्थ, तथा अवधिज्ञानं
प्रत अनुक्रम [१४-१८]
Saintairatn
a
Mumurary.om
~46~