________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [१०], ------------------------------------ मुलं [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
श्रीसमवायांग
समवायः
प्रत
सूत्राक
[१०]
प्रत अनुक्रम [१४-१८]
ताए उबवण्णा तेसि ण देवाणं उकोसेणं दस सागरोवमाई ठिई प०, ते णं देवा दसण्हं अद्धमासाणं आणमंति वा पाणमंति वा दशमः
ऊससंति वा नीससंति या तेसि ण देवाणं दसहिं बाससहस्सेहिं आहारहे समुप्पजइ, संतेगइआ भवसिद्धिया जीवा जे दसहिं श्रीअभय
भवग्गहणेहि सिज्जिसति बुझिस्संति मुचिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंत करिस्सति ॥ सूत्र १०॥ त्तिः
दशमं स्थानकं सुबोधमेव तथापि किञ्चिलिख्यते, इह पञ्चविंशतिः सूत्राणि, तत्र लाघवं द्रव्यतोऽल्पोपधिता भावतो गौरवत्यागः त्यागः सर्वसङ्गानां संविनमनोज्ञसाधुदानं वा ब्रह्मचर्येण वसनम्-अवस्थानं ब्रह्मचर्यवास इति, तथा चित्तस्य-मनसः समाधिः-समाधानं प्रशान्तता तस्य स्थानानि-आश्रया भेदा वा चित्तसमाधिस्थानानि, तत्र
धर्मा-जीवादिद्रव्याणामुपयोगोत्पादादयः खभावास्तेषां चिन्ता-अनुप्रेक्षा धर्मस्य वा-श्रुतचारित्रात्मकस्य सर्वज्ञभाषिहै तस्य हरिहरादिनिगदितधर्मेभ्यः प्रधानोऽयमित्येवं चिन्ता धर्मचिन्ता, वाशब्दो वक्ष्यमाणसमाधिस्थानान्तरापेक्षया में
विकल्पार्थः, 'स'इति यः कल्याणभागी तस्य साधोरसमुत्पन्नपूर्वा-पूर्वस्मिन्ननादौ अतीते कालेऽनुपजाता तदुत्पादे | बाबपार्द्धपुद्गलपरावर्त्तान्ते कल्याणस्यावश्यंभावात् समुत्पद्येत-जायेत सः, किंप्रयोजनाय चेयमत आह-सर्वे-नि-81 दवशेष धर्म-जीवादिद्रव्यखभावमुपयोगोत्पादादिकं श्रुतादिरूपं वा 'जाणितए' ज्ञपरिज्ञया ज्ञातुं ज्ञात्वा च प्रत्या-161॥१७॥
ख्यानपरिज्ञया परिहरणीयकर्म परिहर्तुम् , इदमुक्तं भवति-धर्मचिन्ता धर्मज्ञानकारणभूता जायत इति, इयं च समाधेरुक्तलक्षणस्य स्थानमुक्तलक्षणमेव भवतीति प्रथम, तथा स्वप्नस्य-निद्रावशविकल्पज्ञानस्य दर्शन-संवेदनं खाद
कलकर
RAINIurary.org
~ 45~