________________
आगम
(०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [८]. ------------------------------------ मूल [८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्राक
24-7-
अस्थगइयाणं नेरइयाणं अट्ठ पलिओवमाई ठिई ५०, चउत्थीए पुढवीए अत्थेगइयाणे नेरइयाणं अट्ठ सागरोक्माई ठिई ५०, असुरकुमाराणं देवाणं अत्थेमइयाणं अट्ठ पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं अट्ठ पलिओवमाई ठिई ५०, बभलोए कप्पे अत्येगइयाणं देवाणं अट्ठ सागरोवमाई ठिई प०,जे देवा अपि १ अधिमालिं २ वइरोयणं ३ पभंकरं ४ चंदा ५ सूरामै ६ सुपइट्ठामं ७ अमिगचाम ८ रिहामं ९ अरुणाभं १० अरुणुत्तरवडिंसगं ११ विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं अट्ठ सागरोवमाई ठिई प० ते णं देवा अट्टण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं अट्टहिं वाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगइया भवसिद्धिया जीवा जे अट्टहिं भवग्गहणेहि सिज्झिस्संति बुझिस्संति जाव अंतं करिस्संति ॥ सूत्रम् ८॥
अथाष्टमस्थानकं व्याख्यायते, सुगमं चैतत् , नवरमिह मदस्थानप्रवचनमातृचैत्यपृक्षजम्बूशाल्मलीजगतीकेवलिसमुद्घातगणधरनक्षत्रार्थानि सूत्राणि नव स्थित्वर्थानि षट् उच्छासाद्यर्थानि त्रीणीति, तत्र मदस्य-अभिमानस स्थानानि-आश्रयाः मदस्थानानि-जासादीनि, तान्येव मदप्रधानतया दर्शयन्नाह-जाइमए'इत्यादि, जात्या मदो जातिमद एवमन्यान्यपि, अधवा मदस्य स्थानानि-भेदाः मदस्थानानि, तान्येवाह-'जाइमए' इत्यादि, शेषं तथैव, तथा प्रवचनस्स-द्वादशाङ्गस्य तदाधारस्य वा सङ्घस्य मातर इव-जनन्य इव प्रवचनमातरः-ईर्यासमित्यादयो, द्वादशाङ्गं हि ता आश्रित्य साक्षात्प्रसङ्गतो या प्रवर्त्तते, भवति च यतो यत्प्रवर्त्तते तस्य तदाश्रित्य मातृकल्पनेति, सकपक्षे |
प्रत
अनुक्रम [८-१०]
Jaintarain
~38~