________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [८]. ------------------------------------ मूल [८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
अष्टमा समवायः
प्रत
सुत्रांक
प्रत
श्रीसमवा-8 तु यथा शिशुर्मातरममुञ्चन्नात्मलाभ लभते एवं सङ्घस्ताममुञ्चन् सङ्घत्वं लभते नान्यथेतीर्यासमित्यादीनां प्रवचनमातृ
यांगे दातेति, तथा ब्यन्तरदेवानां चैत्यवृक्षाः तन्नगरेपु सुधर्मादिसभानामग्रतो मणिपीठिकानामुपरि सर्वरलमया छत्रचामरध्व- श्रीअभय जादिभिरलता भवन्ति, ते चैवं श्लोकाभ्यामवगन्तव्याः–'कलंबो उ पिसायाणं, बडो जक्खाण चेइयं । तुलसी
वृत्तिः । भूयाणं भवे, रक्ससाणं तु कंडओ ॥१॥ असोगो किष्णराणं च, किंपुरिसाण -य चंपओ। नागरुक्खो भयं-13 ॥१४॥ गाणं, गंधवाण य तुंबुरू ॥२॥" ति, तथा 'जम्बु'त्ति उत्तरकुरुषु जम्बूवृक्षः पृथिवीपरिणामः सुदर्शनेति तनाम,
एवं फूटशाल्मली वृक्षविशेषः, एप देवकुरुषु गरुडजातीयस्य वेणुदेवाभिधानस्य देवस्यावास इति, जगती जम्बूद्वीप-12
नगरस्य प्राकारकल्पा पालीति, तथा पार्थस्याहतः-त्रयोविंशतितमतीर्थकरस्य 'पुरिसादाणीयस्स'त्ति पुरुषाणां : ४मध्ये आदानीयः-आदेयः पुरुषादानीयस्तस्याष्टौ गणाः-समानवाचनाक्रियाः साधुसमुदायाः अष्टौ गणधराः-तन्ना
मकाः सूरयः, इदं चैतत्प्रमाणं स्थानाङ्गे पर्युषणाकल्पे च श्रूयते, केवलमावश्यके अन्यथा, तत्र युक्तम्-'दस नवर्ग गणाण माणं जिणिंदाणं'ति, कोऽर्थः -प्रार्थस्य दश गणाः गणधराश्च, तदिह द्वयोरल्पायुष्कत्वादिना कारणेनावि-2 वक्षाऽनुगन्तव्येति, 'सुमे' इत्यादि श्लोकः, तथा अष्टौ नक्षत्राणि चन्द्रेण साधं प्रमई-चन्द्र()मध्येन तेषां गच्छतीखेलक्षणं योग-सम्बन्धं योजयन्ति-कुर्वन्ति, अत्रार्थेऽभिहितं लोकश्रियां-"पुणवसु रोहिणी चित्ता मह जेट्टणुराह कि-18 त्तिय विसाहा । चंदस्स उभवजोग"न्ति, यानि च दक्षिणोत्तरयोगीनि तानि प्रमईयोगीन्यपि कदाचिद्भवन्ति, यतो
अनुक्रम [८-१०]
~39~