________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ------------------------------------ मूलं [१५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
यांगे
प्रत सूत्रांक
हाराः
[१५३]
श्रीसमबाट तत्र निदया आभोगतः अनिदया त्वनाभोगतः, तत्र संज्ञिन उभयतोऽसंज्ञिनस्त्वनिदयेति, एतद्द्वारविवरणाय 'नेरइया
| १५३ अ'मित्यादि, इहावसरे प्रज्ञापनायाः पञ्चत्रिंशत्तमं वेदनाख्यं पदमध्येयमिति । अनन्तरं वेदना प्ररूपिता, सा च लेश्यावत
वधिवेदश्रीअभय०18 एव भवतीति लेश्याप्ररूपणायाह-'कह भंते'इत्यादि, इह स्थाने प्रज्ञापनायाः सप्तदर्श पडद्देशक लेश्याभिधानं
नालेश्यावृत्तिः पदमध्येतव्यं, तचास्माभिरतिबहुत्वादर्थतोऽपि न लिखितमिति तत एवावधारणीयमिति । अनन्तरं लेश्या उक्ताः, ॥१४६॥
है सलेश्या एव चाहारयन्तीत्याहारप्ररूपणायाह-'अणंतरा येत्यादिद्वारश्लोकमाह, तत्र 'अणंतरा य आहारे त्ति अनन्त
राश्च-अव्यवधानाचाहारविषये अनन्तराहारा जीवा वाच्या इत्यर्थः, तथाऽऽहारस्याभोगता, अपिचेति वचनादनाभोगता च वाच्या, तथा पुद्गलान जानन्त्येव एवकारान्न पश्यन्तीति चतुर्भङ्गी सूचिता, तथा अध्यवसानानि सम्यक्त्वं च वाच्यमिति, तत्राद्यद्वारार्थमाह-'नेरइए'त्यादि, 'अनन्तराहार'त्ति उपपातक्षेत्रप्राप्सिसमय एवाहारयन्तीत्यर्थः 'ततो निबत्तणया' इति ततः शरीरनिवृत्तिः, ततो 'परियाइयणयत्ति ततः पर्यादानमङ्गप्रत्यङ्गैः सम-12 तात्या (दादा)नमित्यर्थः, 'ततो परिणामय'त्ति ततः शब्दादिविषयोपभोग इत्यर्थः ततो पच्छा विउवणयति ततः 8| पश्चाद्विक्रिया नानारूपा इत्यर्थः, हन्ता गौतम!, एवमेतदिति भावः, एवं सर्वेषां पञ्चेन्द्रियाणां वक्तव्यं, नवरं देवानां ॥१४६॥ पूर्व विकुर्वणा पश्चात्परिचारणा शेषाणां तु पूर्व परिचारणा पश्चाद्विकुर्वणा, एकेन्द्रियादीनामप्येवं प्रश्ने, निर्वचने तु यत्र वैक्रियसम्भवो नास्ति तत्र विकुर्वणा निषेधनीयेति, 'एक्माहारपयं भाणिय'ति यथाऽऽद्यद्वारस्य प्रश्न उक्तस्तथा
प्रत
अनुक्रम [२४७-२५१]
ABAR-%EGRECORRE
~3034