SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आगम (०४) [भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], ----------------- ----------- मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४९] श्रीसमवा यांगे श्रीअभय० वृत्तिः ॥१३६॥ गाथा: वाच्यं, तचेदं-'आसीत' गाहा'तीसा य' गाहा अशीतिसहस्राधिकयोजनलक्षं रत्नप्रभायां बाहल्यमेवं शेषासु भावनीयं, तथा त्रिंशलक्षाणि प्रथमायां नरकाबासानामित्येवं शेषाखपि नेयमिति, आवासपरिमाणं चासुरादीनामपि|3|| शिप्रज्ञापदशानां सौधर्मादीनां च कल्पेतराणां सूत्रैर्वक्ष्यतीति, तन्निवासपरिमाणसङ्ग्रहे 'चउसट्ठी' इत्यादि गाथाः पञ्च, एवं नाखाचैव सूत्राभिलापो रश्यः, सकरप्पभाए णं पुढवीए केवइयं ओगाहित्ता केवइया निरया पण्णता ?, गोयमा |नानि. सक्करप्पभाए थे पुढवीए वचीसुत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे तीसुत्तरे जोयणसयसहस्से एत्य णं सकरप्पभाए पुढवीए नेरइयाणं पणवीसं निरयावाससयसहस्सा भवन्तीतिमक्खाया, ते णं निरया' इत्यादि, एवं गाथानुसारेणान्येऽपि पञ्चालापका वाच्या इति, एतदेवाह-'दोचाए' इत्यादि 'वेयणाओं' इत्येतदन्तं सुगम, नवरं 'गाहाहिति गाथाभिः करणभूताभिर्गाथानुसारेणेत्यर्थः, भणितव्या-याच्या नरकवासा इति प्रक्रमः, तथा 'वढे यतंसा यत्ति मध्यमो वृत्तः शेषाख्यत्रा इति, अथा-12 सुराद्यावासविषयमभिलापं दर्शयतिकेवइया णं भंते ! असुरकुमारावासा प०१, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि ॥१३६॥ एग जोयणसहस्सं ओगाहेत्ता देवा चेगे जोयणसहस्सं पबित्ता मज्झे अट्टहत्तरिजोयणसयसहस्से एत्य ण रयणप्पभाए पुढवीए चउसदि असुरकुमारावाससयसहस्सा प० ते णं भवणा बाहिं वट्टा अंतो चउरंसा अहे पोक्खरकण्णिासंठाणसंठिया उकिणं प्रत अनुक्रम [२३४-२३७] ~2834
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy