________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ----------------- ----------- मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१४९]
गाथा:
प्पहा मेयवसापूयरुहिरमंसचिक्खिललित्ताणुलेवणतला असुइवीसा परमदुभिगंधा काऊअगणिवण्णाभा कक्खडफासा दुरहियासा' इति तत्र नित्यं-सर्वदा अन्धकार-अन्धत्वकारकं पहलबलाहकपदलाच्छादितगगनमण्डलामावास्वार्द्धरात्रान्धकारवत्तमः-तमिसं येषु ते नित्यान्धकारतमसः, अथवा नित्सेनान्धकारेण सार्वकालिकेनेत्यर्थः तमसः४ तमिस्रा नित्यान्धकारतमसः, जात्यन्धमेद्यान्धकारामावास्यानिशीथतुल्या इत्यर्थः, कथमित्यत आह–प्यपगता-अ|विद्यमाना ग्रहचन्द्रसूरनक्षत्ररूपाणां ज्योतिषां-ज्योतिष्कलक्षणविमानविशेषाणां ज्योतिषो वा-दीपायनेः प्रभाप्रकाशो येषु ते तथा, 'पह'त्ति पथशब्दो वाऽयं व्याख्येयः, तथा मेदोवसापूयरुधिरमांसानि शरीरावयवास्तेषां यच्चि|क्खिलं-कर्दमस्तेन लिप्त-उपदिग्धमनुलेपनेन सकलिप्तस्य पुनः पुनरुपलेपनेन तलं-भूमिका येषां ते मेदोवसापूयरुघिरमांसचिक्खिल्ललिप्सानुलेपनतलाः, यद्यपि च तत्र मेदःप्रभृतीन्यौदारिकपञ्चेन्द्रियशरीरावयवरूपाणि न सन्ति वैक्रियशरीरत्वान्नारकाणां तथापि तदाकारास्तदवयवास्तत्र प्रोच्यन्त इति, अशुचयो विश्राः-आमगन्धयः पूतिगन्धय इत्यर्थः, अत एव परमदुरभिगन्धाः 'काऊअगणिवण्णाभ'त्ति कृष्णाग्मिलॊहादीनां ध्मायमानानां तद्वर्णवदाभा येषां ते
कृष्णाग्निवर्णाभाः, तथा कर्कशः स्पर्शी येषां ते कर्कशस्पर्शाः, अत एव दुःखेन-कृच्छ्रेणाधिसोढुं शक्यते घेदना येषु ते ४ दुरधिसबाः, अत एवाशुभा नरका अशुभा नरकेपु वेदना इति 'एवं सत्तवि भाणिय'त्ति प्रथमाममुञ्चता सप्स इत्युक्तं,
'जं जासु जुजईत्ति यच्च यस्यां पृथिव्यां बाहलचस्प नरकाणां च परिमाणं युज्यते स्थानान्तरोक्तानुसारेण तच तस्यां
प्रत अनुक्रम [२३४-२३७]
SHREmiratandana
~282~