________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ---------------- ----------- मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१४९]
नास्था
गाथा:
श्रीसमवा- वेयका नवधा अनुत्तरोपपातिकाः पञ्चधेति, एतत्समस्तं सूचयतोक्तं 'जाव से किं तं अणुत्तरेत्यादि, पूर्वोक्तमेव १४९ रायांग जीवराशिं दण्डकक्रमेण द्विधा दर्शयन्नाह-'दुबिहे'त्यादि, सुगमं नवरं 'दण्डओ'त्ति 'नेरइया १ असुराई १० पुढवाइ ५ |शिप्रज्ञापवृत्तिः
इंदियादओ ४ मणुया १॥ वंतर १ जोइस १ वेमाणिया य १ अह दंडओ एवं ॥१॥ अथानन्तरं प्रज्ञप्तानां नारका-1|
दीनां पर्याप्तापर्याप्सभेदानां स्थाननिरूपणायाह-'इमीसे णमित्यादि, अवगाहनासूत्रादाक् सर्व कण्ठ्यं, नवरं 'ते नानि. ॥१३५॥ निरया' इत्यादि, अत्र च जीवाभिगमचूर्ण्यनुसारेण लिख्यते-किल द्विविधा नरका भवन्ति आवलिकाप्रविष्टाः आव-15
लिकाबायाश्च, तत्रावलिकाप्रविष्टा अष्टासु दिक्षु भवन्ति, ते च वृत्तव्यस्रचतुरस्रक्रमेण प्रत्यवगन्तव्याः, एतेषां च ६
मध्ये इन्द्रकाः सीमन्तकादयो भवन्ति, आवलिकाबाह्यास्तु पुष्पावकीर्णा दिगविदिशामन्तरालेषु भवन्ति, नानासंहास्थानसंस्थिता इति निरयसंस्थानव्यवस्था, तत्र च बाहुल्यमङ्गीकृत्येदमभिधीयते-'अंतो पट्टे' त्यादि, उक्तं च सूत्रकृत्तिक-II
ता-"नारकाः सीमन्तकादिका बाहुल्यमंगीकृत्यान्तः-मध्ये वृत्ता बहिरपि चतुरस्रा अधश्च क्षुरप्रसंस्थानसंस्थिताः,3
एतच संस्थानं पुष्पावकीर्णकानाश्रित्योक्तं तेषामेव प्रचुरत्वात् , आवलिकाप्रविष्टास्तु वृत्तव्यस्रचतुरस्रसंस्थाना भवदन्ती"ति, तत्रान्तर्वृत्ता मध्ये शुषिरमाश्रित्य बहिश्च चतुरखा कुड्यपरिधिमाश्रित्य, यावत्करणादिदं रश्यं यदुत अधः ॥१३॥
क्षुरप्रसंस्थानसंस्थिताः-भूतलमाश्रित्य क्षुरप्राकारास्तद्भूतलस्य संचारिसत्त्वपादच्छेदकत्वात् अन्ये वाहुः-तेषामधस्त-1 नांशः क्षुरप्र इवाग्रेऽने प्रतलो विस्तीर्णश्चेति क्षुरप्रसंस्थानता, तथा 'निधयारतमसा ववगयगहचंदसूरनक्खत्तजोइस
प्रत अनुक्रम [२३४-२३७]
~ 281~