________________
आगम
(०४)
प्रत
सूत्रांक
[3]
प्रत
अनुक्रम
[3]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
समवाय [३],
मूलं [३]
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंगसूत्र- [०४]
"समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
श्रीसमवायांग
श्रीअभय०
वृत्तिः
॥८॥
हा पं० [सं० - नाणविराहणा दंसणविराणा चरितविराहणा, मिगसिरनक्खते तितारे पं०, पुस्सनक्खत्ते तितारे पं० जेङ्कानक्खत्ते तितारे पं० अभीइनक्खते तितारे पं० सवणनक्खत्ते तितारे पं० अस्सिणिनक्खत्ते तितारे पं० भरणीनक्खते तितारे पं०, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तिन्नि पलिओ माई ठिई पं०, दोबाए णं पुढवीए नेरइयाणं उक्कोसेणं तिण्णि सागरोवमाई ठिई पं० तचाए णं पुढवीए नरेइयाणं जहण्णेणं तिष्णि सागरोवभाई ठिई पं०, असुरकुमाराणं देवाणं अत्थेगइयाणं तिष्णि पलिओ माई ठिई पं०, असंखिजवासाउयसन्निपंचिंदियतिरिक्खजोणियाणं उक्कोसेणं तिष्णि पलिओ माई ठिई पं०, असंखिजवासाउयसन्निगम्भवदंतियमणुस्साणं उक्कोसेणं तिष्णि पलिओचमाई ठिई पं०, सोहम्मीसाणेसु अत्येगइयाणं तिष्णि पलिओ माई ठिई पं०, सर्णकुमारमाहिंदेसु कप्पेसु अत्येगइयाणं देवाणं तिष्णि सागरोवमाई ठिई, पं०, जे देवा आमंकरं पर्मकरं आमंकरपभंकरं चंदं चंदावतं चंदप्पभं चंदकंतं चंदवण्णं चंदलेसं चंदज्यं चंदसिंगं चंदसिद्धं चंदकूडं चंदुत्तरवर्डिसम विमाणं देवत्ताए उबवण्णा तेसि णं देवाणं उक्कोसेणं तिष्णि सागरोवमाई ठिई पं० ते णं देवा तिन्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं उक्कोसेणं तिहिं वाससहस्सेहिं आहार समुप्पज्जइ, संतेगइया भवसिद्धिया जीवा जे तिहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुचिस्संति परिनिब्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रम् ३ ॥ 'ओ' इत्यादि सर्व सुगमं, नवरमिह दण्डगुप्तिशल्यगौरवविराधनार्थं सूत्राणां पञ्चकं, नक्षत्रार्थं सप्तकं, स्थित्यर्थे नवकम्, उच्छ्रासाद्यर्थं त्रयमिति, तथा दण्ड्यते चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डाः - दुष्प्रयुक्तमनः
For Parts Only
~27~
३ समवायः
॥ ८ ॥