________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय २. ------------------------------------ मल [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्राक
RECASTECEKACK
सेणं साहियाई दो सागरोवमाई ठिई पं० सणकुमारे कप्पे देवाणं जहणेणं दो सागरोवमाई ठिई पं० माहिदे कप्पे देवाणं जहाणेणं साहियाई दो सागरोवमाई ठिई प० जे देवा सुभं सुभकंतं सुभवणं सुभगंधं सुभलेसं सुभफासं सोहम्मवडिंसर्ग विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उकोसेणं दो सागरोवमाई ठिई पं० ते णं देवा दोण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि ण देवाणं दोहिं वाससहस्सेहिं आहारटे समुप्पजह । अत्थेगहया भवसिद्धिया जीवा जे दोहिं भवग्गहणेहि सिज्झिस्सति बुझिस्संति मुचिस्संति परिनिब्वाइस्संति सम्बदुक्खाणमंतं करिस्संति ॥ सूत्रम् २॥ 'दो दंडे'त्यादि सुगममाद्विस्थानकसमाप्तेः, नवरमिह दण्डराशिवन्धनार्थ सूत्राणां त्रयं नक्षत्रार्थ चतुष्टयं खित्यर्थे । त्रयोदशकमुच्छासाद्यर्थ त्रयमिति, तत्रार्थेन-खपरोपकारलक्षणेन प्रयोजनेन दण्डो-हिंसा अर्थदण्डः एतद्विपरीतोऽनर्थदण्ड इति, तथा रत्नप्रभायां द्विपल्योपमा स्थितिश्चतुर्थप्रस्तटे मध्यमा, द्वितीयायां वे सागरोपमे स्थितिः षष्ठप्रस्तटे मध्यमा ज्ञेया, तथा असुरेन्द्रवर्जितभवनवासिनां वे देशोने पल्योपमे स्थितिरौदीच्यनागकुमारादीनाश्रित्यावसेया, यत2 आह-दो देसूणुत्तरिलाणं ति, तथा असद्धयेयवर्षायुषां पञ्चेन्द्रियतिरश्चां मनुष्याणां च हरिवर्षरम्यकपर्षजन्मनां |द्विपल्योपमा स्थितिरिति ॥२॥ अथ त्रिस्थानकंI तओ दंडा पं० सं०-मणदण्डे वयदंडे कायदंडे, तओ गुत्तीओ पं०, तंजहा-मणगुती वयगुती कायगुत्ती, तओ सल्ला पं० त०
मायासले ण नियाणसले णं मिच्छादसणसल्ले णं, तओ गारवा पं० २०-इद्धीगारवे णं रसगारवे णं सायागारवे णं, तओ विरा
अनुक्रम
एते सूत्रे 'दंड' आदि पदार्थस्य त्रिविधत्वं उक्तं
~26~