________________
आगम (०४)
[भाग-७] “समवाय” – अंगसूत्र-४ (मूलं+वृत्तिः )
समवाय [३]. ------------------------------------ मूल [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
SAE%E5-151544567
सुत्राक
प्रभृतयः मन एव दण्डो मनोदण्डो मनसा वा दुष्प्रयुक्तेनात्मनो दण्डो-दण्डनं मनोदण्डः एवमितरायपि, तथा गोपनानि गुप्तयः-मनःप्रभृतीनामशुभप्रवृत्तिनिरोधनानि शुभप्रवृत्तिकरणानि चेति । तथा तोमरादिशल्यानीव शल्यानि दुःखदायकत्वात् मायादीनि, तत्र माया-निकृतिः सैव शल्यं मायाशल्यं 'ण'मित्यलङ्कारे एवमितरे अपि नवरं नि-15 दानं-देवादिऋद्धीनां दर्शनश्रवणाभ्यामितो ब्रह्मचर्यादेरनुष्ठानान्ममैता भूयासुरित्यध्यवसायो मिश्यादर्शनम्--अतत्त्वा
र्थश्रद्धानमिति । तथा गौरवाणि-अभिमानलोभाभ्यामात्मनोऽशुभभावगुरुत्वानि तानि च संसारचक्रवालपरिभ्रमण-18 सहेतुकर्मनिदानानि, तत्र ऋद्या-नरेन्द्रादिपूज्याचार्यत्वादिलक्षणया गौरवम् , ऋद्धिप्राप्त्यभिमानतदप्राप्तिप्रार्थना-2
रेणात्मनोऽशुभभावगौरवमित्यर्थः, एवं रसेन गौरवं रसगौरवं सातया गौरवं सातगौरवं चेति । तथा विराधनाः-- भण्डनाः, तत्र ज्ञानस्य विराधना ज्ञानविराधना-ज्ञानप्रत्यनीकतानिहवादिरूपा एवमितरे अपि, नवरं दर्शनं सम्य
ग्दर्शनं क्षायिकादि चारित्रं-सामायिकादीति । तथा असञ्जयातवर्षायुषां पञ्चेन्द्रियतिर्यगमनुष्याणां देवकुरूत्तरकुरुजन्मनां त्रीणि पल्योपमानीति, तथा आभकरं प्रभङ्करं आभङ्करप्रभङ्करं चन्द्रं चन्द्रावर्त चन्द्रप्रभ चन्द्रकान्तं चन्द्रवण चन्द्रलेश्यं चन्द्रध्यजं चन्द्रशङ्ख चन्द्रसृष्टं चन्द्रकूटं चन्द्रोत्तरावतंसकं विमानमित्यादि ॥३॥ चत्तारि कसाया प० त०-कोहकसाए माणकसाए मायाकसाए लोभकसाए, चत्वारि शाणा प० त० ---अट्टज्माणे रुद्दज्ज्ञाणे धम्मज्झाणे सुक्कज्झाणे, चत्तारि विगहाओ प० तं०-इत्थिकहा भत्तकहा रायकहा देसकहा, चत्वारि सण्णा प० तं०-आहार
प्रत
अनुक्रम [३]]
REnatinand
M
urary.om
| एते सूत्रे 'कषाय' आदि पदार्थस्य चतुर्विधत्वं उक्तं
~28~