________________
आगम
(०४)
प्रत
सूत्रांक
[१४६ ]
प्रत
अनुक्रम [२२७]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:],
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित. आगमसूत्र- [०४] अंगसूत्र- [०४]
वरवरंपराणुबद्धा असुमाणं सुभाषं चैव कम्माणं भासिया बहुविदा विद्यामा विद्यागसुयम्मि भगक्या जिणचरेण संबेगकारणस्था अन्नेवि य एवमाइया बहुविधा विस्थरेणं अत्थपरूषणया आघविअंति, निवानसुअस्त णं परिता वायणा संखेजा अनुओगदारा जाब संखेजाओ संगहणीमो से णं अंगट्टयाए एक्कारसमे अंगे वीसं अशयणा वीसं उद्देसणकाला वीसं समुदेसणकाला, संखेआई पयसयसहस्साई पयग्गेणं प०, संखेाणि अक्खराणि अणंता गमा अनंता पजवा जाव एवं चरणकरणपरूवणया आपविअंति, सेत्तं विवागसुए ॥ ११ ॥ ( सूत्रं १४६ )
'से किं तमित्यादि, विपचनं विपाकः - शुभाशुभकर्म्मपरिणामस्तत्प्रतिपादकं श्रुतं विपाकश्रुतं 'विद्यागसुए 'मित्यादि कण्ठ्यं, नवरं 'फलविपाके 'ति फलरूपो विपाकः फलविपाकः तथा 'नगरगमणाई'ति भगवतो गौतमस्य भिक्षाद्यर्थं नगरप्रवेशनानीति, एतदेव पूर्वोक्तं प्रपञ्चयन्नाह - 'दुहविषागेसु ण' मित्यादि, तत्र प्राणातिपातालीकवचनचौर्यकरणपरदारमैथुनैः सह 'ससंगयाए'त्ति या ससङ्गता - सपरिग्रहता तथा संचितानां कर्म्मणामिति योगः, महातीत्रक पायेन्द्रियप्रमादपापप्रयोगाशुभाध्यवसायसञ्चितानां कर्मणां पापकानां पापानुभागा-अशुभरसा ये फलविपाका विपाकोदयास्ते तथा ते आख्यायन्त इति योगः, केपामित्याह – निरयगतौ तिर्यग्योनी च ये बहुविधव्यसनशतपरम्पराभिः प्रबद्धाः ते तथा तेषां जीवानामिति गम्यते, तथा 'मणुयते'त्ति मनुजत्वेऽप्यागतानां यथा पापकर्मशेपेण पापका भवन्ति फलविपाका अशुभा विपाकोदया इत्यर्थः, तथा आख्यायन्ते इति प्रकृतं, तथाहि त्रधो-ययादिताडनं वृषणविनाशो-वर्द्धितककरणं तथा नासायाश्च कर्णयोश्च ओष्ठस्य चानुष्ठानां च करयोश्च चरणयोश्च नखानां
विपाकश्रुत अंगसूत्रस्य शाश्त्रीयपरिचयः,
For Penal Use Only
मूलं [१४६ ] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
~262~
nary org