________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ---------------- ---------- मूलं [१४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
योगे
प्रत सूत्रांक
[१४६]]
प्रत अनुक्रम [२२७]
श्रीसमवा- शाच यच्छेदनं तत्तथा जिहाछेदनं 'अंजण'त्ति अञ्जनं तप्ताय शलाकया नेत्रयोः म्रक्षणं वा देहस्य क्षारतैलादिना 'कड-12|१४६ चि
रिगदाहणं'ति कटाना-विदलवंशादिमयानामभिः कटाग्निस्तेन दाहनं कटाग्निदाहनं, कटेन परिवेष्टितस्य बाधनमि- पाकश्रुतं. श्रीअभय
त्यर्थः, तथा गजचलनमलनं फालनं-विदारणं उल्लम्बनं-वृक्षशाखादावुद्वन्धन तथा शूलेन लतया लकुटेन यष्ट्या च। वृत्तिः
भअनं गात्राणां तथा त्रपुणा-धातुविशेषेण सीसकेण च-तेनैव तप्तेन तैलेन च 'कलकल'त्ति सशब्देनाभिषेचन तथा कुम्भ्यां-भाजनविशेषे पाकः कुम्भीपाकः कम्पन-शीतलजलाच्छोटनादिना शीतकाले गात्रोत्कम्पजननं तथा
स्थिरबन्धनं-निबिडनियन्त्रणं वेधः-कुन्तादिना शखेण भेदनं वर्द्धकर्त्तनं-त्वगुत्रोटनं प्रतिभयकर-भयजननं तच तत् K करप्रदीपनं च-यसनावेष्टितस्य तैलाभिषिक्तस्य करयोरग्निप्रबोधनमिति कर्मधारयः, ततश्च वधश्च वृषणविनाशश्चेत्यादि यावत्प्रतिभयकरकरप्रदीपनं चेति द्वन्द्वः, ततस्तानि आदिर्येषां दुःखानां तानि च तानि दारुणानि चेति क-12 र्मधारयः, कानीमानीत्साह-दुःखानि, किंभूतानि ?-अनुपमानि दुःखविपाकेप्वाख्यायन्त इति प्रक्रमः, तथेदमा-15 ख्यायते बहुविविधपरम्पराभिः दुःखानामिति गम्यते, अनुबद्धाः-सन्ततमालिशिता बहुविधपरम्परानुबद्धा जीवा इति गम्यते न मुच्यन्ते-न त्यज्यन्ते, कया ?-पापकर्मवल्ल्या दुःखफलसम्पादिकया, किमित्याह-यतोऽवेदयित्वा-1 अननुभूय कर्मफलमिति गम्यते दुर्यस्मादर्थे नास्ति-न भवति मोक्षो-वियोगः कर्मणः सकाशात, जीवानामिति ग-101 म्यते, किं सर्वथा नेत्याह-तपसा-अनशनादिना किम्भूतेन ?-धृतिः-चित्तसमाधानं तद्रूपा 'धणिय'त्ति अत्यर्थ
विपाकश्रुत अंगसूत्रस्य शाश्त्रीयपरिचयः,
~263~