________________
आगम
(०४)
प्रत
सूत्रांक
[१४५]
प्रत
अनुक्रम
[२२६]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:],
मूलं [१४५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [०४] अंगसूत्र- [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
| प्रवचनतत्त्वमित्यर्थः, तस्य अबुधजनविबोधनकरस्य एकान्तहितस्येति भावः 'पञ्चक्खयपञ्चयकराणं 'ति प्रत्यक्ष केन ज्ञानेन साक्षादित्यर्थो यः प्रत्ययः - सर्वातिशयनिधानमतीन्द्रियार्थोपदर्शनाव्यभिचारि चेदं जिनप्रवचनमित्येवंरूपा प्रति| पत्तिः अथवा प्रत्यक्षेणेवानेनार्थाः प्रतीयन्त इति प्रत्यक्षमिवेदमित्येवं प्रत्ययः प्रत्यक्षकप्रत्ययस्तत्करणशीलाः- प्रत्यक्षक| प्रत्ययकार्यः प्रत्यक्षताप्रत्ययकार्यो वा तासां प्रत्यक्षकप्रत्ययकारीणां प्रत्यक्षताप्रत्ययकारीणां वा, कासामित्याह--प्रश्नानां प्रश्नविद्यानां उपलक्षणत्वादन्यासां च यासामष्टोत्तरशतान्यादौ प्रतिपादितानि, विविधगुणा-बहुविधप्रभावास्ते च ते महार्थाश्च महान्तोऽभिधेयाः - पदार्थाः शुभाशुभसूचनादयो विविधगुणमहार्थाः, किंभूता १- जिनवरप्रणीताः, कि| मित्याह - ' आघविज्वंति 'त्ति आख्यायन्ते शेषं पूर्ववत्, नवरं 'पणयालीस 'मित्यादि यद्यपीद्याध्ययनानां दशत्वाह शैवो|देशनकाला भवन्ति तथापि वाचनान्तरापेक्षया पञ्चचत्वारिंशदिति सम्भाव्यते इति 'पणयालीस 'मित्याद्यविरुद्धमिति, 'संखेज्याणि पयसयसहस्साणि पयग्गेणं'ति तानि च किल द्विनवतिर्लक्षाणि षोडश च सहस्राणीति ॥ १० ॥
से किं तं विवागसुर्य ?, विवागसुए णं सुक्कडदुक्कडाणं कम्माणं फलविवागे आघविजंति से समासओ दुविहे पण्णत्ते, तंजा— दुहविवागे चैव सुहविवागे चैव, तत्थ णं दस दुहविवागाणि दस सुहविवागाणि, से किं तंदुहविवागाणि ?, दुहविवागेसु णं दुहविवागाणं नगराई उज्जाणा चेहयाई वणखंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकछाओ नगरगमपाई संसारपबंधे दुहपरंपराओ य आघविजंति, सेत्तं दुहविवागाणि । से किं तं सुहविवागाणि १, सुहविवागेसु सुद्दविवागाणं णगराई उज्जाणाई
प्रश्नव्याकरण अंगसूत्रस्य शाश्त्रीयपरिचयः, विपाकश्रुत अंगसूत्रस्य शाश्त्रीयपरिचयः,
For Parts Only
~260~
caror