________________
आगम
(०४)
प्रत
सूत्रांक
[१४५]
प्रत
अनुक्रम [२२६]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:],
मूलं [१४५]
"समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [०४] अंगसूत्र- [०४]
श्रीसमवायांगे
श्रीअमप०
॥ १२४॥
'अहाग'त्ति आदर्शश्राङ्गुष्ठश्च बाहू च असिश्च मणिश्च क्षौमं च वस्त्रं आदित्यश्वेति द्वन्द्वस्ते आदिर्येषां कुव्यशङ्खघंटादीनां ते तथा तेषां सम्बन्धिनीनां प्रश्नविद्याभिरादर्शकादीनामावेशनात् किंभूतानां प्रश्नानामत आह— विविधमहाप्रश्नविद्याश्च वाचैव प्रश्ने सत्युत्तरदायिन्यः मनःप्रश्नविद्याश्च-मनःप्रश्नितार्थोत्तरदायिन्यस्तासां देवतानि - तदधिवृचिः छातृदेवतास्तेषां प्रयोगप्राधान्येन तथापारप्रधानतया गुणं विविधार्थसंवादनलक्षणं प्रकाशयन्ति-लोके व्यञ्जयन्ति यास्ता विविधमहाप्रश्नविद्यामनःप्रश्नविद्यादैवतप्रयोगप्राधान्यगुणप्रकाशिकास्तासां पुनः किंभूतानां प्रश्नानां ? -सद्भूतेनतात्त्विकेन द्विगुणेन पुनः उपलक्षणत्वालौकिकप्रश्वविद्याप्रभावापेक्षया बहुगुणेन पाठान्तरे विविधगुणेन प्रभावेन-माहास्पेन नूरगणमतेः- मनुजस मुदयबुद्धेर्विस्मयकाः- चमत्कारहेतवो याः प्रभास्ताः सद्भूतद्विगुणप्रभावनरगणमतिविस्मयकार्यस्तासां पुनः किंभूतानां तासां ? - 'अतिसयमतीतकालसमयेति अतिशयेन योऽतीतः कालः समयः स तथा तत्र, अतिव्यवहिते काले इत्यर्थः, दमः शमस्तत्प्रधानः तीर्थकराणां दर्शनान्तरशास्तृणामुत्तमो यः स तथा भगवान् जिनस्तस्य दमतीर्थकरोत्तमस्य स्थितिकरणं - स्थापनं, आसीद् अतीतकाले सातिशयज्ञानादिगुणयुक्तः सकलप्रणायकशिरः शेखरकल्पः पुरुषविशेषः एवंविधप्रश्नानामन्यथानुपपत्तेरित्येवंरूपं तस्य प्रतिष्ठापनस्य कारणानि -हेतबो यास्तास्तथा तासां, पुनस्ता एव विशिनष्टि-दुरभिगमं - दुःखबोधं गम्भीरं सूक्ष्मार्थत्वेन दुरवगाहं च – दुःखाध्येयं सूत्रवद्दुत्वाद्यत्तस्य सर्वेषां सर्वज्ञानां सम्मतं- इष्टं सर्वसर्वज्ञसम्मतं अथवा सर्व च तत्सर्वज्ञसम्मतं चेति सर्वसर्वज्ञ सम्मतं
प्रश्नव्याकरण अंगसूत्रस्य शाश्त्रीयपरिचयः,
For Parta Use Only
~259~
१४५ प्रश्रव्याकरणदशाः
॥ १२४॥