SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (०४) [भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], ----------------- ----------- मूलं [१४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४५] से कि तमित्यादि, प्रक्ष:प्रतीतस्तन्निर्वचनं-व्याकरणं प्रश्नानां च व्याकरणानां च योगात्प्रश्वव्याकरणानि तेषु 'अत्तरं पसिणसयं तत्राङ्गुष्ठवाहुप्रश्नादिका मन्त्रविद्याः प्रश्ना या पुनर्विधा मन्त्रविधिना जप्वमाना अपृष्टा एव शुभाशुभं कथयन्ति एताः अप्रश्नाः तथाऽङ्गुष्ठादिप्रश्नभावं तदभावं च प्रतीत्व या विद्याः शुभाशुभं कथयन्ति ताः प्रश्वाप्रश्नाः 'विज्जाइसबसि तथा अन्ये विद्यातिशयाः स्तम्भस्तोभवशीकरणविद्वेषीकरणोबाटनादयः नागसुपर्णेच सह-भवनपतिविशेषैरुपलक्षणवाद्यक्षादिभिश्च सह साधकस्पति गम्यते दिव्या:-सात्तिकाः संवादाः-शुभाशुभगताः संलापाः | आख्यायन्ते, एतदेव प्रायः प्रपञ्चवन्नाह-'पण्हापामरणदसे'वादि, खसमयपरसमयत्रज्ञापका ये प्रत्येकबुद्धाजैः कर कडादिसरशैविविधार्था यका भाषा गम्भीरेत्यर्थः तवा भाषिताः-दिताः स्वसमयपरसमयप्रज्ञापकप्रत्येकबुद्धविविधापर्थभाषाभाषितास्तासां, किम् ?-आदर्शाङ्गुष्ठादीनां सम्बन्धिनां प्रश्नानां विविधगुणमहार्थाः प्रश्नव्याकरणदशासाख्यायन्त इति योमः, पुनः किम्भूतानां प्रश्चानां ?-'अइसयगुणउबसमनागप्पगारावरिषभासियाति अतिशवाथ-आमपौषध्यादयो गुणाथ-ज्ञानादय उपशमश्च-सपरभेदः एते नावात्रकारा वेषां ते तवा ते पसे आचार्वाश्च तैर्भाषिता यास्तास्वथा तासां, कथं भाषितानामित्वाह-'वित्थरेणं ति विस्तरेण-महता वचनसन्दर्भेग तया स्थिरमहर्षिभिः पादाठान्तरे वीरमहर्षिभिः 'पिविहवित्थरभासिवाणं च'त्ति विविधषिस्तरेण भाषिताना च, चकारस्तृतीयप्रणायकभेदसमुष वार्थः, पुनः कयंभूतानां प्रश्नानां ?-'जगहियाणं'ति जगद्धितानां पुरुषार्थोपयोगित्वात् , किंसम्बन्धिनीवामिलाह प्रत अनुक्रम [२२६] SHERamanand R+anditurary.orm प्रश्नव्याकरण अंगसूत्रस्य शाश्त्रीयपरिचयः, ~258~
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy