________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ---------------- ---------- मूलं [१४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१४४]
प्रत अनुक्रम [૨૨].
श्रीसमवा-रविमानेभ्यब्युताः क्रमेण करिष्यन्ति संवता यथा चान्तक्रियां ते तमाऽऽस्वायन्ते अनुत्तरोपपातिकदशास्विति प्रक-1 १४५ प्रयांगेतं,एते चान्ये चेत्यादि पूर्ववत् , नवरं 'दस अज्झयमा तिमि यम्पति, दहाध्ययनसमूहो वर्गो, वर्गे दशाध्ययनानि, भन्याकरवर्गश्च युगपदेवोदिश्वते इत्यतत्रय एवोद्देशनकाला भवन्तीखेनमेव च नन्यामभिधीयन्ते, इह तु रश्यन्ते दशेखत्राकि
दणदशाः वृतिः
प्रायो न ज्ञायत इति, तथा संख्यातानि 'पदसयसहस्साई पयग्गेण ति किल षट्चत्वारिंशल्लक्षाण्यष्टौ च सहस्राणि॥९॥ ॥१२३॥
से किं तं पण्हावागरणाणि', पण्हावागरणेसु अहत्तरं पसिणसयं अद्भुत्तरं अपसिणसयं अहुत्तरं पसिणापसिणसयं विजाइसया नागसुवन्नेहिं सद्धि दिधा संवाया आपविजेति, पण्हावागरणदसासु णं ससमयपरसमयपण्णवयपत्तेभबुद्धविविहत्थभासाभासियाण अइसयगुणउवसमणाणप्पगारावरिवभासियाणं वित्थरेणं वीरमहसीहिं विविहवित्थरभासियाणं च जगहियाणं अदागंगुहबाहुअसिमणिखोमआइबभासियाणं विविहमहापसिणविजामणपसिणविजादेवयपयोगपहाणगुणप्पगासियाणं सम्भूयदुगुणप्पभावनरगणमइविम्हयकराणं अईसयमईयकालसमयदमसमतित्थकरुत्तमस्स ठिइकरणकारणाणं दुरहिगमदुरवगाहस्स सबसवन्नुसम्मअस्स अबुहजणविवोहणकरस्स परक्खयपञ्चयकराणं पण्हाणं विविहगुणमहत्या जिणवरप्पणीया आघविजंति, पण्हावागरणेमु ण परित्ता वायणा संखेमा अणुओगदारा जाप संखेनाओ संगहणीओ, से गं अंगठ्ठयाए दसमे अंगे एगे सुयक्वंधे पणयालीसं उदेसणकाला पणया
|॥१२३॥ लीस समुदेसणकाला संखेआणि पयसयसहस्साणि पयग्गेणं प०, संखेजा अक्सरा अणता गमा जाव चरणकरणपरूवणया आपविअंति, सेत्तं पाहावागरणाई ॥१०॥ (सूत्रं १४५)
SHOROSCAS SACREK
444
अनुत्तरोपपातिकदशा अंगसूत्रस्य शाश्त्रीयपरिचयः, प्रश्नव्याकरण अंगसूत्रस्य शाश्त्रीयपरिचय:,
~257~