________________
आगम
(०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], --------------- ----------- मूलं [१४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
यांगे
प्रत सूत्रांक
[१४३]
प्रत अनुक्रम [२२४]
श्रीममवा- I र्मक्षये सति-पातिकर्मक्षये सति वथा केवलख झामादेाभः पर्याव-वन्यालक्षणो याबाश्च-यावद्वादिप्रयायो| त.
'या' येन तपोविशेषाश्रयणादिना प्रकारेण पालितो मुनिमिः पादपोषगतश्च-पादोपगमाभिधानमनशनं प्रतिपको । कृतदशाः श्रीअभय०|| यो मुनियंत्र शत्रुजयपर्वतादौ यावन्ति च भक्कानि-भोजनानि छेदयित्वा, अनशनिना हि प्रतिदिनं भक्तद्वयच्छेदो भपति,XI
वृत्तिः अन्तकृतो मुनियरो जात इति शेषः, तमोरजओघविनमुक्तः, एथं च सर्वेऽपि क्षेत्रकालादिविशेषिता मुनयो मोक्षसुख॥१२॥ मनुत्तरं च प्राप्ता आख्यायन्त इति क्रियायोगः, एते अन्ये चेत्यादि प्राग्वत् , नवरं 'दस अज्झयण'त्ति प्रथमवर्गापेक्ष
यैव घटन्ते, नन्यां तथैव व्याख्यातत्वात् , यचेह पठ्यते 'सत्त वग्ग'त्ति तत्प्रथमवर्गादन्यवर्गापेक्षया, यतोऽत्र सर्वे|ऽप्यष्ट वर्गाः, नन्यामपि तथा पठितत्वात् , तद्वृत्तिश्चेयं “अट्ट बग्ग'त्ति" अत्र वर्गः समूहः, स चान्तकृतानामध्ययनानां । वा, सर्षाणि चैकवर्गगतानि युगपदुद्दिश्यन्ते, ततो भणितं 'अट्ठ उद्देसणकाला'इत्यादि, इह च दश उद्देशनकाला अ-14 धीयन्ते इति नास्याभिप्रायमवगच्छामः, तथा संख्यातानि पदशतसहस्राणि पदाणेति, तानि च किल त्रयोविंशतिलक्षाणि चत्वारि च सहस्राणीति ॥८॥ से किं तं अणुत्तरोववाइयदसाओ ?, अणुत्तरोववाइयदसासु णं अणुत्तरोववाइयाणं नगराई उजाणाई चेइयाई वणखंडा रायाणो
॥१२॥ अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोगपरलोगइडिबिसेसा भोगपरिचाया पञ्चजाओ सुयपरिम्गहा तवोवहाणाई परियागो पडिमाओ संलेहणाओ भत्तपरणपञ्चरखाणाई पाओवगमणाई अगुत्तरोववाओ सुकुलपञ्चायाया पुणो चोहिलाभो अंतकिरि
KARANA
अंतकृतदशा अंगसूत्रस्य शाश्त्रीयपरिचयः, अनुत्तरोपपातिकदशा अंगसूत्रस्य शाश्त्रीयपरिचय:,
~253~