________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], --------------- ----------- मूलं [१४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [१४३]
क्खयम्मि जह केवलस्स लंभो परियाओ जत्तिओ य जह पालिओ मुणिहिं पायोवगओ य जो जहिं जत्तियाणि भत्ताणि छेअइत्ता अंतगडो मुनिवरो तमरयोपविष्पमुक्को मोक्खसुहमणंतरं च पत्ता एए अन्ने य एवमाइअत्था वित्थारेणं परूवेई, अंतगडदसासु णं परित्ता वायणा संखेजा अणुभोगदारा जाव संखेजाओ संगहणीओ, जाव से णं अंगठ्ठयाए अट्टमे अंगे एगे सुयक्खंधे दस अज्झयणा सत्त वग्गा दस उदेसणकाला दस समुदेसणकाला संखेबाई पयसहस्साई पयग्गेणं पण्णत्ता संखेना अक्खरा जाव एवं चरणकरणपरूवणया आघविजंति, सेत्तं अंतगडदसाओ ॥८॥(सूत्रं १४३) 'से किं तमित्यादि, अथ कास्ता अन्तकृद्दशाः, तत्रान्तो-विनाशः, स च कर्मणस्तत्फलस्य वा संसारस्य कृतो यैस्ते अन्तकृतास्ते च तीर्थकरादयस्तेषा दशाः-प्रथमवर्गे दशाध्ययनानीति तत्संख्यया अन्तकृतदशाः, तथा चाह
अंतगडदसासु णमित्यादि कण्ठ्यं, नवरं नगरादीनि चतुर्दश पदानि षष्ठाझवर्णकाभिहितान्येच, तथा 'पडिमाओंति M द्वादश भिक्षुप्रतिमा मासिक्यादयो बहुविधाः तथा क्षमा मार्दवं आर्जवं च शौचं च सत्यसहितं, तत्र शौचं-परद्रव्या
पहारमालिन्याभावलक्षणं सप्तदशविधश्च संयम उत्तमं च ब्रह्म-मैथुनविरतिरूपं 'आकिंचणिय'त्ति आकिञ्चन्यं तपस्त्याग | इति-आगमोक्तं दानं समितयो गुप्तयश्चैव तथा अप्रमादयोगः स्वाध्यायध्यानयोश्च उत्तमयोयोरपि लक्षणानि-खरू-14 पाणि, तत्र खाध्यायस्य लक्षणं 'सज्झाएण पसत्थं झाण मित्यादि, ध्यानलक्षणं यथा-"अंतोमुहुत्तमित्तं चित्तावत्थाणमेगवत्थुमी"त्यादि, व्याख्यायन्त इति सर्वत्र योगः, तथा प्रासानां च संयमोत्तम-सर्वविरतिं जितपरीपहाणां चतुर्विधक
प्रत अनुक्रम [२२४]
२१ सम०
अतकृतदशा अगसूत्रस्य शाश्त्रीयपरिचय:,
~252~