________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ----------------- ----------- मूलं [१४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
यांगे
प्रत सूत्रांक [१४२]
कारे.
प्रत अनुक्रम [२२३]
श्रीसमवा- पश्चात्कालभाविन्यः अकारस्त्वमङ्गलपरिहारार्थ मरणरूपे अन्ते भवा मारणान्तिक्यः आत्मनः-शरीरस्य जीवस्य च १४२ उ
संलेखनाः तपसा रागादिजयेन च कृशीकरणानि आत्मसंलेखनाः ततः पदत्रयस्य कर्मधारयस्तासां, 'झोसणं ति:पासकदश्रीअभय जोषणाः सेवनाः कारणानीत्यर्थः, ताभिरपश्चिममारणान्तिकात्मसंलेखनाजोषणाभिरात्मानं यथा च भावयित्वा
शाङ्गाधिवृत्तिः
बहूनि भक्तानि अनशनतया च-नि जनतया छेदयित्वा-व्यवच्छेदयित्वा व्यवच्छेद्य उपपन्ना मृत्वेति गम्यते, केषु?-क-| ॥१२०॥ शल्पवरेषु यानि विमानानि उत्तमानि तेषु, तथा यथानुभवन्ति सुरवरविमानानि वरपुण्डरीकाणीव वरपुण्डरीकाणि यानि ||
तेषु कानि?-सौख्यान्यनुपमानि क्रमेण भुक्त्वोत्तमानि ततः आयुष्कक्षयेण च्युताः सन्तो यथा जिनमते बोधि लब्धा इति शेषः लब्ध्वा च संयमोत्तम-प्रधानं संयम तमोरजओषविप्रमुक्ता-अज्ञानकर्मप्रवाहविनमुक्ता उपयान्ति, यथा अक्षयं-अपुनरावृत्तिकं सर्वदुःखमोक्षं कर्मक्षयमित्यर्थः, तथोपासकदशाखाख्यायन्त इति प्रक्रमः, एते चान्ये चेत्यादि| प्राग्वन्नवरं 'संखेजाई पयसयसहस्साई पयम्गणति किलेकादश लक्षाणि द्विपञ्चाशच सहस्राणि पदानामिति ॥७॥
से किं तं अंतगडदसाओ ?, अंतगडदसासु णं अंतगडाणं णगराई उजाणाई चेइयाई वणाइं राया अम्मापियरो समोसरणा धम्मायरिया धम्मकहा इहलोइयपरलोइअइडिविसेसा भोगपरिचाया पव्वआओ सुयपरिग्गहा तवोवहाणाई पडिमाओ बहुविहाओ 1 ॥२०॥ खमा अजब मदवं च सोनं च सशसहियं सत्तरसविहो य संजमो उत्तमं च बभं आकिंचणया तयो चियाओ समिइगुत्तीओ चैव तह अप्पमायजोगो सज्शायज्झाणेण य उत्तमाणं दोण्हंपि लक्खणाई पत्ताण य संजमुत्तमं जियपरीसदाणं चउबिहकम्म
ॐ4-TAX
उवासगदशा अंगसूत्रस्य शाश्त्रीयपरिचय:, अंतकृतदशा अंगसूत्रस्य शाश्त्रीयपरिचय:,
~251~