________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ----------------- ----------- मूलं [१४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
456-
%%
प्रत सूत्रांक
%
[१४१]
थार्थाधिकारसमूहात्मकान्यध्ययनान्येव दश वर्गा द्रष्टव्याः, तत्र ज्ञातेवादिमानि दश यानि तानि ज्ञातान्येष, न ते-11 प्वाख्यायिकादिसम्भवः, शेषाणि नव ज्ञातानि, तेषु पुनरेकैकस्मिन् पञ्च पञ्च चत्वारिंशदधिकानि आख्यायिकाश-I तानि, तत्राप्येकैकस्यामाख्यायिकायां पञ्च पञ्चोपाख्यायिकाशतानि, तत्राप्येकैकस्यामुपाख्यायिकायां पञ्च पञ्चाख्या-| यिकोपाख्यायिकाशतानि, एवमेतानि संपिण्डितानि कि सातं ?-'इगवीस कोडिसयं लक्खा पण्णासमेव बोद्धचा।। १२१५००००००। एवं ठिए समाणे अहिगयसुत्तस्स पत्थारो ॥१॥ तद्यथा 'दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पञ्च पञ्च अक्खाइयासयाई एगमेगाए अक्खाइयाए पञ्च पञ्चउपक्खाइयासयाई एगमेगाए| | उवक्खाइयाए पञ्च पञ्च अक्खाइउवक्खाइयासयाईति, एवमेतानि सम्पिण्डितानि कि संजातं ?-'पणवीस कोडिसयं १२५००००००० एत्य य समलक्खणाइया जम्हा । नवनाययसंवद्धा अक्खाइयमाइया तेणं ॥१॥ते सोहिजंति फुडं इमाउ रासीओ वेगलाणं तु । पुणरुत्तवज्जियाणं पमाणमेयं विणिदिटुं॥२॥ शोधिते चैतस्मिन् सति अर्द्धचतुर्था एव कथानककोठ्यो भवन्तीति, अत एवाह-'एवमेव सपुवावरेणं'ति भणितप्रकारेण गुणनशोधने कृते सतीत्युक्तं भवति 'अडुट्ठाओ अक्खाइयाकोडीओ भवन्तीतिमक्खाओं'त्ति आख्यायिकाः-कथानकानि एता-एवमेतत्संख्या भवन्तीतिकृत्वा आख्याता भगवता महावीरेणेति, तथा संख्यातानि 'पदसयसहस्साणीति किल पञ्च लक्षाणि षट्सप्सतिश्च सहस्राणि पदाण अथवा सूत्रालापकपदारेण संख्यातान्येव पदसहस्राणि भवन्तीत्येवं सर्वत्र भावयितव्यमिति ॥६॥
CASSSSSCRIGARL
प्रत अनुक्रम [२२२]
*-कर
amurary.om
| ज्ञाताधर्मकथा अंगसूत्रस्य शाश्त्रीयपरिचयः,
~248