________________
आगम
(०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ---------------- ---------- मूलं [१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१३८]
प्रत अनुक्रम [२१७२१९]
कायथा नारकत्वादयो बालत्यादयो वेति, 'सेला' इत्यादि माथाविशेषः, तत्र शैला-हिमवदादिपर्वताः स्थाप्यन्ते स्था-1|१३८स्थायांगे 18|नेनेति योगः सर्वत्र, सलिलाच गङ्गाद्या महानद्यः समुद्राः-लवणादयः सूरा:-आदित्या भवनानिः-अमुरादीनां नाङ्ग. श्रीअभय विमानानि चन्द्रादीनां आकराः-सुवर्णाधुत्पत्तिभूमयो नद्यः-सामान्या महीकोसीप्रभृतयो निधयः-चक्रवर्तिसम्ब-18
वृत्तिः धिनो नैसदियो नव 'पुरिसजाय'त्ति पुरुषप्रकारा उन्नतप्रणतादिभेदाः पाठान्तरेण 'पुस्सजोय'त्ति उपलक्षण॥११२॥
त्वात् पुष्यादिनक्षत्राणां चन्द्रेण सह पश्चिमाग्रिमोभयप्रमईकादियोगाः खराश्च-पड्जादयः सप्त गोत्राणि च-काश्यपादीनि एकोनपञ्चाशत् , 'जोइसंचालय'त्ति ज्योतिषः-तारकरूपस्य सञ्चलनानि 'तिहिं ठाणेहिं तारारूवे चलेजा | इत्यादिना सूत्रेण स्थाप्यन्ते स्थानेनेति प्रक्रमः । १। तथा एकविधं च तद्वक्तव्यं च-तदभिधेयमित्येकविधवक्तव्यं ४ प्रथमे अध्ययने स्थाप्यत इति योगः, एवं द्विविधवक्तव्यकं द्वितीयेऽध्ययने, एवं तृतीयादिषु यावद्दशविधवक्तव्य
दशमेऽध्ययने, तथा जीवानां पुद्गलानां च प्ररूपणताऽऽख्यायत इति योगः, तथा 'लोगट्ठाई च णं ति लोकस्थायिनां चटू धर्माधर्मास्तिकायादीनां परूपणता-प्रज्ञापना, शेषमाचारसूत्रव्याख्यानवदयसेयं, नवरमेकविंशतिरुद्देशनकालाः,
कथं, द्वितीयतृतीयचतुर्थेष्वध्ययनेषु चत्वारश्चत्वार उद्देशकाः पञ्चमे त्रय इत्येते पञ्चदश, शेपास्तु पद, पण्णामध्यय- ॥११॥
नानां षडुद्देशनकालत्वादिति 'वायत्तरि पदसहस्साई'ति अष्टादशपदसहस्रमानादाचाराद्विगुणत्वात् सूत्रकृतस्य तितोऽपि द्विगुणत्वात् स्थानखेति ॥३॥
Saintairatunal
स्थान अगसूत्रस्य शाश्त्रीयपरिचय:,
~235~