SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [१३८] प्रत अनुक्रम [२१७ -२१९] [भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०४] अंगसूत्र- [०४] Jain Educatio से किं तं ठाणे १, ठाणेणं ससमया ठाविजन्ति परसमया ठाविजंति ससमयपरसमया ठाविजंति जीवा ठाविजंति अजीवा ठाविअंति जीवाजीवा• लोगा० अलोगा• लोगालोगा ठाविअंति, ठाणेणं दव्वगुणखेत्तकालपजव पयस्थाणं- 'सेला सलिला य समुद्दा सुरभवणविमाण आगर नदीओ। णिहिओ पुरिसजाया सरा व गोत्ता य जोइसंचाला || १ || एक्कविद्ववत्तब्वयं दुविह जाव दसविवतव्वयं जीवाण पोग्गलाण य लोगडाई च णं परूवणया आघविजंति, ठाणस्स णं परिता वायणा संखेजा अणुओगदारा संखेजाओ पवित्तीओ संखेजा वेढा संखेजा सिलोगा संखेआओ संगहणीओ, से णं अंगद्वयाए तइए अंगे एगे सुयक्खंधे दस अयणा एकवीस उद्देसणकाला बावतारं पयसहस्साई पयग्गेणं प०, संखेडा अक्खरा अनंता पजवा परित्ता तसा अनंता थावरा सासया कडा विद्धाणिकाइया जिणपण्णत्ता भावा आपविजति पण्णविनंति परूविजंति निदंसिजति उवदंसिजंति, से एवं आया एवं णाया एवं विष्णाया एवं चरणकरणपरूवणया आपविजंति, सेत्तं ठाणे ३ ॥ सूत्रं १३८ ॥ 'से किं तं ठाणे' इत्यादि, अथ किं तत् स्थानं ?, तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानं, तथा चाह'ठाणेण' मित्यादि, स्थानेन स्थाने वा जीवाः स्थाप्यन्ते यथावस्थितस्वरूपप्रतिपादनायेति हृदयं, शेषं प्रायो निगदसिद्धमेव, नवरं ठाणेण इत्यस्य पुनरुचारणं सामान्येनैव पूर्वोक्तस्यैव स्थापनीयविशेषप्रतिपादनाय वाक्यान्तरमिदमिति ज्ञापनार्थ, तत्र 'देवगुणखेत्तकालपजव' ति प्रथमा बहुवचनलोपाद्रव्यगुणक्षेत्रकालपर्यत्राः पदार्थानां जीवादीनां स्थानेन स्थाप्यन्ते इति प्रक्रमः, तत्र द्रव्यं द्रव्यार्थता यथा जीवास्तिकायोऽनन्तानि द्रव्याणि गुणः खभावो यथोपयोगखभावो जीवः क्षेत्रं यथा असंख्येयप्रदेशावगाहनोऽसौ कालो यथा अनाद्यपर्यवसितः पर्ययाः कालकृता अबस्था स्थान अंगसूत्रस्य शाश्त्रीयपरिचयः, For Pale Only मूलं [१३८] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ~234~
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy