________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ---------------- ----------- मूलं [१३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
वृत्तिः
[१३७]
प्रत अनुक्रम [२१६]
श्रीसमवा-हाणीयत्वेन दर्शयन्तौ-प्रकटयन्ती तथाविधश्चासौ सत्पदप्ररूपणाधनेकानुयोगद्वाराश्रितत्वेन विस्तारानुगमश्च-अनुगम-14 १३७ मूयांगे नीयानेकजीवादितत्त्वानां विस्तरप्रतिपादनं विविधविस्तारानुगमः तया परमसद्भावः-अत्यन्तसत्यता वस्तूनामैदम्पर्य
वकृताङ्ग मित्यर्थस्तावेव गुणौ ताभ्यां विशिष्टौ विविधविस्तारानुगमपरमसद्भावगुणविशिष्टौ 'मोक्खपहोयारग'त्ति मोक्षपथाव
तारको, सम्यग्दर्शनादिपु प्राणिनां प्रवर्तकावित्यर्थः, 'उदार'त्ति उदाराः सकलसूत्रार्थदोषरहितत्वेन निखिलतद्गुण॥११॥ सहितत्वेन च, तथाऽज्ञानमेव तमः-अन्धकारमात्यन्तिकान्धकारमधवा प्रकृष्टमज्ञानमज्ञानतमं तदेवान्धकारमज्ञान
तमोऽन्धकारमज्ञानतमोऽन्धकारमज्ञानतमान्धकारं वा तेन ये दुर्गा-दुरधिगमास्ते तथा तेषु तत्वमार्गेष्यिति गम्यते । 'दीवभूय'त्ति प्रकाशकारित्वाद्दीपोपमो 'सोवाणा चेव'त्ति सोपानानीव-उन्नतारोहणमार्गविशेष इव सिद्धिसुगतिगृहो-13 त्तमस्य-सिद्धिलक्षणा सुगतिः सिद्धिसुगतिरथवा सिद्धिश्च सुगतिश्च-सुदेवत्वसुमानुषत्वलक्षणा सिद्धिसुगती तलक्षणं यहहाणामुत्तमं गृहोत्तम-वरप्रासादस्तस्य सिद्धिसुगतिगृहोत्तमस्यारोहण इति गम्यते 'निक्खोभनिप्पकंपत्ति निःक्षोभी वादिना क्षोभयितुं-चालयितुमशक्यत्वात् निष्प्रकम्पो खरूपतोऽपीपद्व्यभिचारलक्षणकम्पाभावात् , कावित्याह ?-10 'सूत्रार्थों' सूत्रं चार्थश्च-नियुक्तिभाष्यसङ्ग्रहणिवृत्तिचूर्णिपञ्जिकादिरूप इति सूत्रार्थों, शेपं कण्ठ्यं यावत् 'सेत्तं सूय-18 ॥११॥ गडे'त्ति, नवरं त्रयस्त्रिंशदुद्देशनकालाः-'चउ ४ तिय ३ चउरो ४ दो २ दो २ एक्कारस चेव हुंति एकसरा । सत्तेव महझयणा एगसरा बीयसुयखंधे ॥१॥' इत्यतो गाथातोऽवसेया इति ॥२॥
SNEnirah
100
infianasaram.org
सूत्रकृत अंगसूत्रस्य शाश्त्रीयपरिचय:,
~233~