________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ------------------------------------ मूलं [१३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३७]
प्रत
दार्थेन लब्धाः, अजीवादिष्वप्यष्टाखेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावा-1 Pादिनामिति, 'चउरासीए अकिरियवाईणं'ति एतेषां च खरूपं यथा नन्द्यादिषु तथा वाच्यं, नवरमेतद्याख्याने पुण्यापुण्यवर्जाः सप्त पदार्थाः स्थाप्यन्ते, तदधः खतः परतश्चेति पदद्वयं, तदधः कालादीनां पष्ठी यरच्छा न्यस्थते, ततश्च । नास्ति जीवः खतः कालत इत्येको विकल्पः, एवमेते चतुरशीतिर्भवन्ति । 'सत्तट्ठीए अन्नाणियवाईणं'ति एतेऽपि तथैव, नवरं जीवादीन्नव पदार्थानुत्पत्तिदशमानुपरि व्यवस्थाप्याधः सस सदादयः स्थाप्याः, तद्यथा-सत्त्वमसत्त्वं सदसत्यमवाच्यत्वं सदवाच्यत्वमसदवाच्यत्वं सदसदवाच्यत्वमिति, तत्र को जानाति जीवस्य सत्त्वमिलेको विकल्पः, एवमसत्त्वमित्यादि, तत एते सप्त नवकात्रिषष्टिः, उत्पत्तेस्त्वाद्या एव चत्वारो याच्याः, इत्येवं सप्तपष्टिरिति, तथा 'बत्तीसाए वेणइयवाईणं'ति, एते चैवं-सुरनृपतिज्ञातियतिस्थविराधममातृपितॄणां प्रत्येकं कायवायनोदान-14
चतुर्दा विनयः कार्य इत्यभ्युपगमवन्तो द्वात्रिंशदिति । एवं चैतेषां चतुर्णा वादिप्रकाराणां मीलने त्रीणि त्रिषष्ट्यBाधिकानि अन्यदृष्टिशतानि भवन्त्यत उच्यते-तिण्ह'मित्यादि, 'बूह किच'त्ति प्रतिक्षेपं कृत्वा 'खसमयो' जैनसि-1
द्वान्तः स्थाप्यते, यत एवं सूत्रकृतेन विधीयते अतस्तत्सूत्रार्थयोः खरूपमाह-'नाणे'त्यादि, नाना-अनेकविधाः ब-18 है हुभिः प्रकाररित्यर्थः, 'दिटुंतवयणनिस्सारंति स्याहादिना पूर्वपक्षीकृतानां प्रवादिनां खपक्षस्थापनाय यानि दृष्टा
न्तवचनान्युपलक्षणत्वाद्धेतुवचनानि च तदपेक्षया निस्सारं-सारताशून्यं परेषां मतमिति गम्यते, सुष्टु-पुनरप्रतिक्षेप
अनुक्रम [२१६]
RERIEatinAXE
सूत्रकृत अंगसूत्रस्य शाश्त्रीयपरिचय:,
~232