________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], --------------- ----------- मूलं [१३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३९]
ROCCASECASSES
सतिं समवाए ?, समवाएणं ससमया सूइजति परसमया सूइजति ससमयपरसमया सूइजंति जाव लोगालोगा सूइबंति, सम. वाएणं एकाइयाणं एगट्ठाणं एगुत्तरियपरिचुडीए दुवालसंगस्स य गणिपिडगस्स पल्लवग्गे समणुगाइजद ठाणगसयस्स बारसविहवित्थरस्स सुयणाणस्स जगजीवहियस्स भगवओ समासणं समोयारे आहिजति, तत्थ वणाणाविहप्पगारा जीवाजीवा य वग्णिया वित्थरेण अवरेवि अ बहुविहा विसेसा नरगतिरियमणुअसुरगणाणं आहारुस्सासलेसाआवाससंखआययप्पमाणउववायचवणउग्गहणोवहिवेयणविहाणउवओगजोगइंदियकसाय विविहा य जीवजोणी विक्खंभुस्सेहपरिरयापमाणं विहिविसेसा य मंदरादीणं महीधराणं कुलगरतित्थगरगणहराणं सम्मत्तभरहाहिवाण चक्कीणं चेव चकहरहलहराण य वासाण य निगमा य समाए एए अण्णे य एवमाइ एत्थ वित्थरेणं अत्था समाहिअंति, समवायरस णं परित्ता वायणा जाव से णं अद्वयाए चउत्थे अंगे एगे अज्झयणे एगे सुयक्वंधे एगे उद्देसणकाले एगे चउयाले पदसहस्से पदग्गेणं प०, संखेन्जाणि अक्खराणि जाव चरणकरणपरूवणया आषविजंति, सेत्तं समवाए ४ ॥ सूत्रं १३९ ॥
से किं तमित्यादि, अथ कोऽसौ समवायः?, सूत्रेषु प्राकृतत्वेन वकारलोपात् समाये इत्युक्तं, समवायनं समवायः सम्यक् परिच्छेद इत्यर्थः, तद्धेतुश्च ग्रन्थोऽपि समवायः, तथा चाह-समवायेन समवाये वा खसमयाः सूच्यन्ते इत्यादि कण्ठ्यं, तथा समवायेन समवाये वा 'एगाइयाणंति एकद्वित्रिचतुरादीनां शतान्तानां कोटाकोव्यन्तानां वा 'एगस्थाणति एके च ते अर्थाश्चेत्येकार्थास्तेषां, अयमर्थः एकेषां केषाञ्चित् न सर्वेषां निखिलानां वक्तुमशक्यत्वादर्थानां
56-56525-05-15
प्रत अनुक्रम [२२०]
%252
REauratonmaa
समवाय अंगसूत्रस्य शाश्त्रीयपरिचय:,
~236~