________________
आगम
(०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [१००, ------------------------------------ मल [१००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१००
है पार्श्वनाथस्त्रिंशद्वर्षाणि कुमारत्वं सप्ततिं चानगारत्वमित्येवं शतमायुः पालयित्वा सिद्धः, एवं 'थेरेवि अजसुहमत्ति
आर्यसुधर्मो-महावीरस्य पञ्चमो गणधरः सोऽपि वर्षशतं सर्वायुः पालयित्वा सिद्धस्तथा च तस्यागारवासः पञ्चा-12 शद्वर्षाणि छद्मस्थपर्यायो द्विचत्वारिंशत्केवलिपर्यायोऽष्टी, भवति चैतद्राशित्रयमीलने वर्षशतमिति । वैताठ्यादिपूचत्वचतुर्थीशः उद्वेधः, काञ्चनका उत्तरकुरुषु देवकुरुषु क्रमव्यवस्थितानां पञ्चानां महाहदानामुभयतो दश दश व्यवस्थितास्ते च जम्बूद्वीपे शतद्वयसंख्याः समवसेया इति ॥१०॥
चंदप्पमे णं अरहा दिवड्डे धणुसयं उड्डे उच्चत्तेणं होत्था, आरणे कप्पे दिवट्ट विमाणावाससयं प०, एवं अन्चुएवि १५० सूत्र १.१॥ सुपासे णं अरहा दो घणुसया उड्डु उचत्तेणं होत्या, सब्वेवि ण महाहिमवतरुप्पीवासहरपब्वया दो दो जोयणसयाई उड्डे उच्चत्तेणं प०, दो दो गाउयसयाई उबेहेणं प०, जम्बुद्दीवे णं दीवे दो कंचणपब्वयसया प० ॥२०० सूत्रं १०२॥
अथैकोत्तरस्थानवृद्ध्या सूत्ररचना परित्यज्य पञ्चाशच्छतादिवृद्ध्या तां कुर्वन्नाह-'चंदप्पहे'त्यादि, सुगम सर्वमाद्वादशाहगणिपिटकसूत्रात् ॥ २० ॥
पउमप्पभे णं अरहा अड्डाइजाई धणुसयाई उड्डे उच्चत्तेणं होत्या, असुरकुमाराणं देवाणं पासायवर्डिसमा अड्डाइजाई जोयणसयाई उड्ढे उच्चत्तेणं प० ॥२५० सूत्रं ॥ १०३॥
नवरं 'पासायवसिय'त्ति अवतंसकाः-शेखरकाः कर्णपूरांणि वा अवतंसका इव अवतंसकाः प्रधाना इत्यर्थः प्रासादाश्च ते अवतंसकाः प्रासादानां वा मध्ये अवतंसकाःप्रासादावतंसकाः ॥२५० ।।
BHASSACREAS
प्रत अनुक्रम [१७९]
अत्र शत-समवायः परिसमाप्त:, अथ प्रकिर्णक: समवाय: आरभ्यते
~212~