________________
आगम
(०४)
प्रत
सूत्रांक
[१०५]
प्रत अनुक्रम [१८४ ]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:],
मूलं [१०४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [०४] अंगसूत्र- [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
श्रीसमवा
यांगे श्रीअभय०
वृत्तिः
॥ १०१ ॥
सुमईणं अरहा तिणि धणुसयाई उ उचत्तेणं होत्था, अरिट्ठनेमी णं अरहा तिष्णि वाससवाई कुमारवासमज्झे वसित्ता मुंडे भवित्ता जाब पव्वइए, वैमाणियाणं देवाणं विमाणपागारा तिष्णि तिण्णि जोयणसयाई उहुं उचरोणं प०, समणस्स भगवओ महावीरस्स तिन्नि सयाणि चोदसपुथ्वीणं होत्या, पंचधणुसइयस्स णं अंतिमसारीरियस्स सिद्धिगयस्स सातिरेगाणि तिणि धणुसयाणि जीवप्पदेसोगाहणा प० ॥ ३००॥ सूत्रं ॥ १०४ ॥ पासस्स णं अरहओ पुरिसादाणीयस्स अद्भुट्टयाई चोदसपुथ्वीणं संपया होत्था, अभिनंदणे णं अरहा अधुट्टाई घणुसयाई उङ्कं उच्चत्तेणं होत्था ॥ ३५० ॥ सूत्रं १०५ ॥
तथा 'पंचधणुस्सइयरस णमित्यादि, पञ्चधनुःशतप्रमाणस्य 'अंतिमसारीरियल्स' ति चरमशरीरस्य सिद्धिगतस्व सातिरेकाणि त्रीणि शतानि धनुषां जीवप्रदेशावगाहना प्रज्ञता, यतोऽसौ शैलेशीकरणसमये शरीररन्ध्रपूरणेन देहत्रिभागं विमुच्य घनप्रदेशो भूत्वा देहत्रिभागद्वयावगाहनः सिद्धिमुपगच्छति, सातिरेकत्वं चैवं 'तिन्नि सया तेत्तीसा धणुत्तिभागो य होइ बोद्धवो। एसा खलु सिद्धाणं उक्कोसोगाहणा भणिय ॥ १ ॥ त्ति [ त्रीणि शतानि त्रयत्रिंशद् धनूंषि त्रिभागश्च भवति बोद्धव्यः । एषा खलु सिद्धानामुत्कृष्टावगाहना भणिता ॥ १ ॥ ] ॥ ३०० ॥ ३५० ॥ संभवेणं अरहा चत्तारि धणुसयाई उहूं उच्चतेणं होत्था, सब्देविणं णिसदनीलवंता वासहरपव्वया चत्तारिं चतारि जोयणसयाई उड्डुं उच्चत्तेणं चत्तारि चत्तारि गाउयसबाई उब्बेहेणं प०, सव्वेवि णं वक्खारपन्चया णिसदनीलवंतवासहरपव्ययए णं चत्तारि चारि जोयणसयाई उहुं उच्चत्तेणं चत्तारि चत्तारि गाउयसयाई उब्बेहेणं प०, आणयपाणएसु दोसु कप्पेसु चत्तारि विमाणसया
For Penal Use Only
~ 213~
१०१-१०२ १०३-१०४
| १०५-१०६
समवाया.
॥ १०१ ॥
॥nary or