________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [९९], ------------------------- ----- मूल [९९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
यांगे
प्रत
श्रीसमवा- जातमेतच पूर्वमण्डलविष्कम्भे क्षिप्तं जातमुक्तप्रमाणमिति, तृतीयमण्डलविष्कम्भोऽप्येवमेवावसेयः, स च नवन
11वतिः सहस्राणि पटू शतानि एकपञ्चाशत् योजनानि नवैकपष्टिभागाश्चेति । 'इमीसे 'मित्यादि, भावार्थोऽयं-18 समचाया. श्रीअभय अञ्जनकाण्डं दशम, तत्र च रत्नप्रभोपरिमान्ताच्छतं शतानां भवति, प्रथमकाण्डे प्रथमशते च व्यन्तरनगराणि स-16 वृत्तिः
न्तीति तस्मिन्नपसारिते नवनवतिशतान्यन्तरं सूत्रोक्तं भवतीति ॥ ९९ ॥ ॥१०॥ दसदसमिया णं भिक्खुपडिमा एगेणं राइंदियसतेणं अद्धछटेहिं भिक्खासतेहिं अहासुत्तं जाव आराहियावि भवइ, सयभिसया
नक्खत्ते एकसयतारे ५०, सुविही पुष्फदंते णं अरहा एग धणूसयं उई उचणं होत्या, पासे णं अरहा पुरिसादाणीए एक्कं वाससय सच्याउयं पालइचा सिद्धे जावप्पहीणे, एवं थेरेवि अजसुहम्मे, सब्वेवि णं दीहवेयड्डपव्यया एगमेगं गाउयसर्थ उहुँ उचत्तेणं प०, सब्वेवि णं चुलहिमवंतसिहरीवासहरपव्यया एगमेगं जोयणसयं उडु उच्चत्तेणं प० एगमेगं गाउयसयं उब्बे हेणं प० सन्वेऽवि णं कंचणगपव्वया एगमेगं जोयणसयं उह उच्चत्तेणं प० एगमेगं गाउयसयं उबेहेणं प० एगमेगं जोयणसयं मूले विक्खमेणं प०॥ सूत्रं १००॥ अथ शतस्थानके किञ्चिलिख्यते, तत्र दश दशमानि दिनानि यस्यां सा दशदशमिका, या हि दिनानां दश दश-IPI
& ॥१०॥ |कानि भवन्ति, दश दशमदिनानि शतं च दिनानामत उच्यते एकेन रात्रिदिवसशतेनेति, यस्यां च प्रथमे दशके प्रतिदिनमेकैका भिक्षा द्वितीये द्वे द्वे एवं यापदशमे दश दशेयेयं सर्पमिक्षासङ्कलने सूत्रोक्तसंख्या भवत्येव इति,X
अनुक्रम [१७८]
464
Auditurary.com
~211