________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [९९], -------------------------------- मूल [९९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
%ASSRO
एस णं नवनउइ जोयणसवाई अबाहाए अंतरे प०, एवं दक्खिणिलाओ चरमंताओ उत्तरिले चरमंते एस ण णवणउइ जोयणसयाई अवाहाए अंतरे प०, उत्तरे पढमे सूरियमंडले नवनउइजोयणसहस्साई साइरेगाई आयामविक्खंभेणं प०, दोचे सूरियमंडले नवनउइ जोयणसहस्साई साहियाई आयामविक्खंभेणं प०, तइए सूरियमंडले नवनउइ जोयणसहस्साई साहियाई आयामविक्खंभेणं प०, इमीसे गं रयणप्पभाए पुढवीए अंजणस्स कंडस्स हेहिलाओ चरमंताओ वाणमंतरभोमेअविहाराषं उवरिमेते एस णं नवनउइ जोयणसयाई अबाहाए अंतरे प०॥ सूत्र ९९॥
अथ नवनवतिस्थानके किमपि लिख्यते-'नंदणवणे'त्यादि, अस्य भावार्थ:-मेरुविष्कम्भो मूले दश सहस्राणि, नन्दनवनस्थाने तु नवनवतिर्योजनशतानि चतुःपञ्चाशश्च योजनानि षट् योजनैकादशभागा बायो गिरिविष्कम्भो न-13 न्दनवनाभ्यन्तरस्तु मेरुविष्कम्भ एकोननवतिः शतानि चतुःपञ्चाशदधिकानि षट् चैकादशभागास्तथा पञ्च शतानि नन्दनवनविष्कम्भः, तदेवमभ्यन्तरगिरिविष्कम्भो द्विगुणनन्दनवनविष्कम्भश्च मिलितो यथोक्तमन्तरं प्रायो भवति, 'पढमसूरियमंडले'ति, इह जम्बूद्वीपप्रमाणस्थाशीत्युत्तरशते द्विगुणिते अपहृते यो राशिः स प्रथममण्डलस्यायामवि-12
कम्भः, स च नवनवतिः सहस्राणि षट् च शतानि चत्वारिंशदधिकानि, द्वितीयं तु नवनवतिः सहस्राणि षट् श-13 दातानि पश्चचत्वारिंशच योजनानि योजनस्य च पञ्चत्रिंशदेकषष्टिभागाः, कथं ?, मण्डलस्य मण्डलस्य चान्तरं द्वे
योजने, सूर्यविमानविष्कम्भश्चाष्टचत्वारिंशदेकषष्टिभागाः, एतद्विगुणितं पञ्च योजनानि पञ्चत्रिंशदेकषष्टिभागाचेति ।
अनुक्रम [१७८]
RSSCALEGAOC
~210~