SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [82] प्रत अनुक्रम [१७७] [भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:) मूलं [९८] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः समवाय [९८], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०४] अंगसूत्र- [०४] ॥ ९९ ॥ श्रीसमवा-पण्णत्ते' इति, यतोऽन्यत्रोक्तं- 'नव चेव सहस्साएं छाबडाई सयाई सत्त भवे । सविसेस कला वेगा दाहिणभरहे धयांगे णुप्पिट्टं ॥ १ ॥ ( ९६०७) ति, वैतान्यधनुः पृष्ठं त्वेवमुक्तमन्यत्र - "दस चेव सहस्साइं सत्तेव सया हवंति तेयाला । श्रीअभय० घणुपिडं वेयडे कला य पण्णारस हवंति ॥ १ ॥” (१०७४३ १५) 'उत्तराओ ण' मित्यादि, भावार्थः पूर्वोक्तभावनावृति: नुसारेणावसेयः, नवरमिह 'एकतालीसइमे' इति केषुचित्पुस्तकेषु दृश्यते सोऽपपाठः, 'एगूणपञ्चासहमे ' त्ति एकोनपञ्चाशतो द्विगुणत्वे अष्टनवतिर्भवति, द्वयगुणनं च प्रतिमण्डलं मुहत्कषष्टिभागद्वयवृद्धेर्दिनस्य रात्रेर्वेति । 'रेवई'त्यादि, रेवतिः प्रथमा येषां तानि रेवतिप्रथमानि तथा ज्येष्ठा पर्यवसाने येषां तानि ज्येष्ठापर्यवसानानि तानि च तानि चेति कर्म्मधारयः तेषामेकोनविंशतेर्नक्षत्राणामष्टनवतिस्तारास्तारापरिमाणेन प्रज्ञप्ताः, तथाहि रेवतिनक्षत्रं द्वात्रिंशत्तारं | ३२ अश्विनी त्रितारं ३५ भरणी (त्रितारं) ३८ कृत्तिका षट्तारं ४४ रोहिणी पञ्चतारं ४९ मृगशिरवितारं ५२ आर्द्रा एकतारं ५३ पुनर्वसुः पञ्चतारं ५८ पुष्यवितारं ६१ अश्लेषा पट्तारं ६७ मघा सप्ततारं ७४ पूर्वाफाल्गुनी द्वितारं ७६ उत्तराफाल्गुनी द्वितारं ७८ हस्तः पञ्चतारं ८३ चित्रा एकतारं ८४ खातिरेकतारं ८५ विशाखा पञ्चतारं ९० अनुराधा चतुस्तारं ९४ ज्येष्ठा त्रितारमित्येवं ९७ सर्वतारामीलने यथोक्तं ताराग्रमेकोनं ग्रन्थान्तराभिप्रायेण भवति, अधिकृतग्रन्थाभिप्रायेण त्वेषामेकतरस्य एकताराधिकत्वं सम्भाव्यते ततो यथोक्ता तत्संख्या भवतीति ॥ ९८ ॥ मंदरे णं पव्व णवणउड जोयणसहस्साई उड्डुं उच्चत्तेणं प०, नंदणवणस्स णं पुरच्छिमिलाओ चरमंताओ पचच्छिमिले चरमंते Jan Emuratur For Pernal Use Only ~209~ ९८-९९ समवाया. ॥ ९९ ॥
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy