________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [९७], ------------------------------------ मुलं [९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
वर्ति वर्षशतानि गृहमध्युषितस्त्रीणि चाधिकानि प्रत्रज्यां पालितवान् दशवर्षसहलत्वात्तदायुकवेति ॥ ९७॥ नंदणवणस्स णं उवरिलाओ चरमंताओ पंडुयवणस्स हेडिल्ले चरमंते एस णं अट्ठाणउइ जोयणसहस्साई अवाहाए अंतरे ५०, मंदरस्स णं पव्वयस्स पञ्चच्छिमिलाओ चरमंताओ गोथुभस्स आवासपब्वयस्स पुरच्छिमिल्ले चरमंते एस णं अट्ठाणउद्द जोयणसहस्साई अबाहाए अंतरे प०, एवं चउदिसिंपि, दाहिणभरहस्स पं घणुप्पिटे अट्ठाणउद जोयणसयाई किंचूणाई आयामेणं प०, उत्तराओ कट्ठाओ सूरिए पढम छम्मासं अयमाणे एगणपन्नासतिमे मण्डलगते अट्ठाणउद एकसहिभागे मुहुत्तस्स दिवसखेत्तस्स निवृहेत्ता रयणिखेत्तस्स अभिनिबुडित्ता णं सूरिए चारं चरइ, दक्खिणाओ गं कट्ठाओ सूरिए दोचे छम्मासं अयमाणे एगणपन्नासइमे मंडलगते अट्ठाणउइ एकसविभाए मुहुत्तस्स रयणिखित्तस्स निबुड्डेता दिवसखेत्तस्स अभिनिवुड्डित्ता णं सूरिए चार चरइ, रेवई पढमजेडापजवसाणाणं एगूणवीसाए नक्खचाणं अट्ठाणउद्द ताराओ तारमणं प० ॥ सूत्र ९८॥
अथाटनवतिस्थानके किश्चिदभिधीयते-'नंदणवणे'त्यादि, भावार्थोऽयं-नन्दनयनं मेरोः पञ्चयोजनशतोच्छ्रितप्रथममेखलाभावि पञ्चयोजनशतोच्छ्रितं तद्तपञ्चयोजनशतोच्छूितकूटाष्टकस्य तद्ब्रहणेन ग्रहणात् तथा पण्डकवनं च | मेरुशिखरव्यवस्थितं अतो नवनवत्या मेरोरुपैस्त्वस्य आये सहस्र अपकृष्टे यथोक्तमन्तरं भवतीति । गोस्तुभसूत्रभावार्थः पूर्ववन्नवरं गोस्तुभविष्कम्भसहस्रे क्षिसे यथोक्तमन्तरं भवतीति । 'यहस्स ण'मित्यादि यः केचित्पुस्तकेषु दृश्यते सोऽपपाठः, सम्यक्पाठश्चायं-'दाहिणभरहहस्सणं घणुपिट्टे अट्ठाणउई जोयणसयाई किंचूणाई आयामेणं
NREKAR 26
अनुक्रम [१७६]
%95-15615643
2 5
~208~