________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [९६], ------------------------------------ मुलं [९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
श्रीसमवा-
यांगे श्रीअभय वृत्तिः
[९६]
॥९८॥
प्रत
अथ षण्णवतिस्थानके किमपि व्याख्यायते, वायुकुमाराणां षण्णवतिर्भवनलक्षाणि दक्षिणस्यां पञ्चाशत उत्तरस्यां९६-९७ च षट्चत्वारिंशतो भावादिति 'ववहारिए'त्ति व्यावहारिको येन गन्यूतादि प्रमाणं चिन्त्यते, अव्यावहारिकस्तु लघुः | समकाया. दीर्घो वा भवत्युक्तप्रमाणात्, दण्डो हि चतुःकर उक्त करश्चतुर्विंशत्यङ्गुलः एवं चतुर्विशती चतुर्गुणितायां षण्णवतिः स्यादेवेति । 'अभंतराओं' इत्यादि अभ्यन्तराद्, अभ्यन्तरमण्डलमाश्रित्येत्यर्थः,आदिमुहूर्तः षण्णवत्सगुलच्छायः प्रज्ञप्तः,
अयमत्र भावार्थ:-सर्वाभ्यन्तरमण्डले यत्र दिने सूर्यश्चरति तस्य दिनस्य प्रथमो मुहूों द्वादशाङ्गुलमानं शङ्कमाश्रित्य |पण्णवत्सगुलच्छायो भवति, तथाहि-तदिनमष्टादशमुहूर्त्तप्रमाणं भवतीति मुहूर्तोऽष्टादशभागो दिनस भपति, ततश्च छायागणितप्रक्रियया छेदेनाष्टादशलक्षणेन द्वादशाङ्गुलः शङ्कगुण्यत इति, ततो वे शते पोडशोत्तरे भवतः २१६, तयोरीकृतयोरष्टोत्तरं शतं भवति १०८, ततश्च शङ्कप्रमाणे १२ ऽपनीते षण्णवतिरङ्गुलानि लभ्यन्ते इति ॥ ९६ ॥ मंदरस्स ण पब्वयस्स पञ्चच्छिमिलाओ चरमंताओ गोधुमस्स णं आवासपब्वयस्स पञ्चच्छिमिले चरमंते एस णं सत्ताणउद जोयणसहस्साई अचाहाए अंतरे प०, एवं चउदिसिपि, अट्ठण्ह कम्मपगडीणं सत्ताणउइ उत्तरपगडीओ प०, हरिसणे गं राया चाउरंतचक्कवट्टी देसूणाई सत्ताणउइ वाससयाई अगारमज्झे वसित्ता मुंडे भवित्ता णं जाव पन्चाइए ।। सूत्र ९७॥
॥९८॥ अथ सप्तनपतिस्थानके किश्चिदभिधीयते, 'मंदरेत्यादि, भावार्थोऽयं-मेरोः पश्चिमान्तात् जम्बूद्वीपान्तः पञ्चपञ्चाशत् सहस्राणि ततो द्विचत्वारिंशतो गोस्तुभ इति यथोक्तमेवान्तरमिति, हरिषेणो दशमचक्रवर्ती देशोनानि सप्तन
अनुक्रम [१७५]
CNG
2062
~207~