________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [९२], ------------------------- ----- मूल [९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्राक
[९]
प्रत
श्रीसमवा- सारेण दयन्ते, तत्र किल पञ्च प्रतिमा उक्ताः, तद्यथा-समाधिप्रतिमा द्विविधा १ उपधानप्रतिमा२ विवेकप्रतिमा ३ ९२ स
यांगे प्रतिसंलीनताप्रतिमा ४ एकविहारप्रतिमा चेति ५, तत्र समाधिप्रतिमा द्विविधा श्रुतसमाधिप्रतिमा चारित्रसमाश्रीअभय धिप्रतिमा च, दर्शनं ज्ञानान्तर्गतमिति न भिन्ना दर्शनप्रतिमा विवक्षिता, तत्र श्रुतसमाधिप्रतिमा द्विषष्टिभेदा, कथं?, वृत्तिः
*आचारे प्रथमे श्रुतस्कन्धे पञ्च द्वितीये सप्तत्रिंशत् स्थानाङ्गे षोडश व्यवहारे चतस्र इत्येता द्विषष्टिः, एताच चारि॥९६॥ खभावा अपि विशिष्ट श्रुतवतां भवन्तीति श्रुतप्रधानतया श्रुतसमाधिप्रतिमात्वेनोपदिष्टा इति सम्भावयामः, पञ्च
सामायिकच्छेदोपस्थापनीयाद्याश्चारित्रसमाधिप्रतिमाः, उपधानप्रतिमा द्विविधा भिक्षुश्रावकभेदात्, तत्र भिक्षुप्र-18 Iतिमा 'मासाइसत्ता' इत्यादिनाऽभिहितस्वरूपा द्वादश उपासप्रतिमास्तु 'दसणवय' इत्यादिनाऽभिहितस्वरूपा
एकादशेति सस्त्रियोविंशतिर्विवेकप्रतिमा का क्रोधादेरारभ्यन्तरस्य गणशरीरोपधिभक्तपानादेवानस्य च विवेच-12 ४ानीयस्थानेकत्वेऽप्येकत्वविवक्षणादिति, प्रतिसंलीनताप्रतिमाऽप्येकैव इन्द्रियस्वरूपस्य पञ्चविधस्य नोइन्द्रियखभावस्य 5 हाच योगकषायविविक्तशयनासनभेदतखिविधस्य प्रतिसंलीनताविषयस भेदेनाविवक्षणादिति, पञ्चम्येफविहारप्रति
मैकेब, न चेह सा भेदेन विवक्षिता, भिक्षप्रतिमाखन्तर्भावितत्वादित्येवं द्विषष्टिः पञ्च त्रयोविंशतिरेका एका च हिनव-14॥९६।। तिस्ता भवन्तीति । स्थविर इन्द्रभूतिमहावीरस्य प्रथमगणनायकः, स च गृहस्थपर्याये पञ्चाशतं वर्षाणि त्रिशतं छम-12 स्थपर्यायं द्वादश च केवलित्वं पालयित्वा सिद्ध इति सर्वाणि द्विनवतिरिति । 'मंदरस्से'त्यादि, भावार्थः, मेरुमध्यभागात्
अनुक्रम [१७१]
anditaramorg
| प्रतिमा: / अभिग्रह-विशेषाणाम भेद-प्रभेदा:
~203~