________________
आगम
(०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [९१], ------------------------- ----- मूल [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
[९
]
करणं-सम्यकशासपदमध्यापितस्य विशेषेण बिनये वर्त्तनं तदर्थानुष्ठानं च, शेषाणि प्रसिद्धानि, तथा पैयावृत्त्वं हैदशधा, यदाह-आयरिय उवज्झाए थेरतवस्सी गिलाणसेहाणं । साहम्मिय कुलगणसंघसङ्गयं तमिह कायचं ॥१॥ PI[ आचार्योपाध्यायस्थविरतपखिग्लानशैक्षाणां । साधर्मिके कुलगणसंघानां संगतं तदिह कर्त्तव्यं ॥ १॥] इति, तत्र
प्रजाजना १ दिगु २ देश ३ समुद्देश ४ वाचना ५ चार्यविनयो भवति, तथौपचारिकविनयोऽभ्यासत्यादिः सप्तधा, दतथा वैयावृत्त्यं दशभेदादाचार्यस्य च पञ्चविधत्वात्तदेवं चतुर्दशधेत्येकनवतिर्विनयभेदा एते एव अभिग्रहविषयीभूताः
प्रतिमा उच्यन्त इति । दर्श०१० अना०६० औप० ७ वैया० १४। तथा 'कालोए णति कालोदः समुद्रः, स चैकनयतिर्लक्षाणि साधिकानि परिक्षेपेण, आधिक्यं च सप्तत्या सहस्रः पड्भिः शतैः पश्चोत्तरः सप्तदशभिर्धनुःशतैः पञ्चदशोत्तरैः सप्ताशीत्या चाङ्गुलैः साधिकैरिति 'आहोहिय'त्ति नियतक्षेत्रविषयावधयः । आयुर्गोत्रवर्जानां 'पण्णा'मिति ज्ञानावरणदर्शनावरणवेदनीयमोहनीयनामान्तरायाणां क्रमेण पञ्चनवद्यष्टाविंशतिर्द्विचत्वारिंशत्पञ्चभेदानामिति ॥११॥ बाण उई पड्रिमाओ पं०, थेरे णं इंदभूती वाणउद वासाई सच्चाउयं पालइत्ता सिद्धे युद्धे, मदरस्स णं पव्वयस्स बहुमज्झदेसभागाओ गोधुभस्स आवासपव्वयस्स पचच्छिमिले चरमंते एस णं थाणउइंजोयणसहस्साई अबाहाए अंतरे प०, एवं चउण्हंपि आवासपब्बयाणं ॥ सूत्र ॥ ९२॥ अथ द्विनवतिस्थानके किमप्यभिधीयते, विनवतिः प्रतिमा:-अभिप्रहविशेषाः, ताश्च दशाश्रुतस्कन्धनिर्युक्त्यनु
प्रत
अनुक्रम [१७०]
Jaintaraining
A
Muranam
सत्कारादि दशविध-विनयस्य वर्णनं
~ 202~